Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
नाममाला
कुत्सितो मारोऽत्येति कुमारः' | षण्मुखानि यस्य स षण्मुखः । गृहति रक्षति देवसैन्यं गुहः । नाम्युपध प्रीकृगज़ा कः ।" शक्तिविद्यतेऽस्य शक्तिमान् | कौञ्च पर्वतं भिनतीति क्रौञ्चभेदी । स्वमरूयस्य स्वामी । शराणां धनम्, शरवणम्, तस्मिन्नु वः शरवणोद्भवः । गौरीपुत्रः । शक्तिपाणिः । तारकारिः । अग्निभूः । बाहुलेयः । गाई यः । बलचारी | महासेनः । महातेजाः । पार्वतीनन्दनः ।
तत्पिता शङ्करः शम्भुः शिवः स्थाणुमहेश्वरः ।। ज्यम्बको धूर्जटिः शर्वः पिनाकी प्रमथाधिपः॥ ६८ ॥ त्रिपुरारिविशालाक्षो गिरीशो नीललोहितः । रुद्रेन्दुमौलिर्यज्ञारिस्त्रिनेत्रो वृपमध्वजः ॥ ६६ ।। उग्रः शूली कपाली च शिपिविष्टो भयो हरः ।
उमापतिविरूपाक्षो विश्वरूपः कपर्धपि ॥ ७० ॥ एकोनत्रिंशदीश्वरे । तस्य स्कन्दस्य पिता । शं सुखं करोतीति शङ्करः । शाभवती (त्यस्मादि) ति शम्भुः। "भुवो"डुर्विशम्प्रेषु च ।" शेते प्रलयकाले जगदत्र शिव:। जाति प्रलीनेऽपि तिष्ठति स्थाणुः । महाँनाशौ ईश्वरः महेश्वर । त्रीण्यम्बकामि अहीण्यस्य त्र्यम्बका । उया लोकानाम् अग्नकः पितेत्यागमः । धूभारभूता जटयो जटा यस्य, पूर्गङ्गा जरिषु यस्य वा धूर्जटिः । शणाति दैत्यान् शर्वः। "शर्वजिह्वाग्रीवा' एते कप्रत्ययान्ता निपात्यन्ते । पिनाकमस्त्यस्य पिनाकी | प्रमथाया 'अधिपः, प्रम- १५ थाधिपः । त्रिपुरासुरस्यारित्रिपुरारिः । विशाले विस्तीर्णे अक्षिणी यस्य विशालाक्षः। “सक्थ्यक्षिणी स्वाङ्ग।" गिरीणामीशी गिरीशः | कालकूटभक्षणानीले कृष्णं लोहितं यस्य स नीललोहितः । "नीलः'' कण्ठे लोहितश्च के शे इति नीललोहितः” इति पुराणम् । रोदयत्यरिश्री रुद्रः । "रकायितञ्चिवञ्चि-:: शशिक्षिपिक्षुदिकदिमदिमन्दिचन्द्घन्दीन्दिभ्यो रक् ।" इन्दुमौलिम कुटं यस्य (सः) इन्दुमौलिः । यज्ञानो पशुकारणलक्षणानाम् अरिः, यहारिः। त्रीणि नेत्राण्यस्य त्रिनेत्रः। वृषभो अलीवदों ध्वजायो २० यस्य स वृषभध्वजः । कोपमूर्जति उग्न ४ः । शूलमस्त्यस्य शूली । कपालं मनुष्यकरोटिरस्त्यस्य कपाली । शिवः पिष्टो हती अस्थिरूपो (विष्टे) मूनि यस्य स शिपिविष्ट:"५ | भवतीति भव' | हरत्यघं हरः ।
१. "कुमार क्रीडायाम ।' कुमारयतीति पचायच् । को पृथिव्यां मारयति दुष्टानिति वा विग्रहो दोध्यः | २. का० उ० सू० ६६८। इतीन्प्रत्ययः । ३. स्वशब्दादामिन् प्रत्ययः | "स्वामिन्नश्वर्ये" पा. सू० ५।२।१२६ । अथवा शोभनममसि रक्षतीति स्वामी। "सावमेरिन् दीर्घश्च" का० उ. सू.० ६।६८ इतोन् प्रत्ययः । ४. शम्भवति भावयतीत्यर्थों वा । अन्तावितण्यर्थोऽत्र भवतिः । ५. का. सू० ४/४/५६ । ६. उक्तविग्रहे शेते हुलका विप्रत्ययः । शिवं करोतीति शिवयति, ततः पचाद्यचि शिवो वा । शिवरस्यात्यस्मिन्वेत्यपि विग्रहो बाध्यः । ७. का० उ० सू. २१२१८. प्रमथाया दुर्गावाः । परन्तु मथाः म्युः पारिषदाः' इत्यमरादिषु प्रमथशब्दस्य शिवपर्यायवेन प्रसिद्ध, दुर्गात्वेनाप्रसिद्धेः प्रमथानामधिपः इति सुवचम् । ९. "राजादीनामदन्तता" का सू० २। ।४१। वृत्तिः ५०। १०. नीलं कण्ठे लोहितं जटायामङ्क वस्येति विग्रहार्थः । तदुक्तम्-"नीलं येन ममा रसात लोहितं विषा । नीललोहित इत्येष ततोऽई पारेकीर्तितः ॥ इति स्कान्दै" इति मुकुदः । ११. श्रमको वीर०मा० १११।३३। १२. का० उ०पू० २।१४। १३. इन्दुभौली यस्येति विग्रहः सरलः। १४. उच्यति कुधा समवैति उग्रः । 'उच् समवाये" उच् धातुः । ततो रक् । गश्चान्तादेशः। अजेन्द्रादि उ० सू० । १५. शिवरिष्शब्दयोरायक्षरोपादानेन शिपिशब्दोऽ । १६. भव्याय भवति कल्पते इत्यर्थः ।।

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150