________________
नाममाला
कुत्सितो मारोऽत्येति कुमारः' | षण्मुखानि यस्य स षण्मुखः । गृहति रक्षति देवसैन्यं गुहः । नाम्युपध प्रीकृगज़ा कः ।" शक्तिविद्यतेऽस्य शक्तिमान् | कौञ्च पर्वतं भिनतीति क्रौञ्चभेदी । स्वमरूयस्य स्वामी । शराणां धनम्, शरवणम्, तस्मिन्नु वः शरवणोद्भवः । गौरीपुत्रः । शक्तिपाणिः । तारकारिः । अग्निभूः । बाहुलेयः । गाई यः । बलचारी | महासेनः । महातेजाः । पार्वतीनन्दनः ।
तत्पिता शङ्करः शम्भुः शिवः स्थाणुमहेश्वरः ।। ज्यम्बको धूर्जटिः शर्वः पिनाकी प्रमथाधिपः॥ ६८ ॥ त्रिपुरारिविशालाक्षो गिरीशो नीललोहितः । रुद्रेन्दुमौलिर्यज्ञारिस्त्रिनेत्रो वृपमध्वजः ॥ ६६ ।। उग्रः शूली कपाली च शिपिविष्टो भयो हरः ।
उमापतिविरूपाक्षो विश्वरूपः कपर्धपि ॥ ७० ॥ एकोनत्रिंशदीश्वरे । तस्य स्कन्दस्य पिता । शं सुखं करोतीति शङ्करः । शाभवती (त्यस्मादि) ति शम्भुः। "भुवो"डुर्विशम्प्रेषु च ।" शेते प्रलयकाले जगदत्र शिव:। जाति प्रलीनेऽपि तिष्ठति स्थाणुः । महाँनाशौ ईश्वरः महेश्वर । त्रीण्यम्बकामि अहीण्यस्य त्र्यम्बका । उया लोकानाम् अग्नकः पितेत्यागमः । धूभारभूता जटयो जटा यस्य, पूर्गङ्गा जरिषु यस्य वा धूर्जटिः । शणाति दैत्यान् शर्वः। "शर्वजिह्वाग्रीवा' एते कप्रत्ययान्ता निपात्यन्ते । पिनाकमस्त्यस्य पिनाकी | प्रमथाया 'अधिपः, प्रम- १५ थाधिपः । त्रिपुरासुरस्यारित्रिपुरारिः । विशाले विस्तीर्णे अक्षिणी यस्य विशालाक्षः। “सक्थ्यक्षिणी स्वाङ्ग।" गिरीणामीशी गिरीशः | कालकूटभक्षणानीले कृष्णं लोहितं यस्य स नीललोहितः । "नीलः'' कण्ठे लोहितश्च के शे इति नीललोहितः” इति पुराणम् । रोदयत्यरिश्री रुद्रः । "रकायितञ्चिवञ्चि-:: शशिक्षिपिक्षुदिकदिमदिमन्दिचन्द्घन्दीन्दिभ्यो रक् ।" इन्दुमौलिम कुटं यस्य (सः) इन्दुमौलिः । यज्ञानो पशुकारणलक्षणानाम् अरिः, यहारिः। त्रीणि नेत्राण्यस्य त्रिनेत्रः। वृषभो अलीवदों ध्वजायो २० यस्य स वृषभध्वजः । कोपमूर्जति उग्न ४ः । शूलमस्त्यस्य शूली । कपालं मनुष्यकरोटिरस्त्यस्य कपाली । शिवः पिष्टो हती अस्थिरूपो (विष्टे) मूनि यस्य स शिपिविष्ट:"५ | भवतीति भव' | हरत्यघं हरः ।
१. "कुमार क्रीडायाम ।' कुमारयतीति पचायच् । को पृथिव्यां मारयति दुष्टानिति वा विग्रहो दोध्यः | २. का० उ० सू० ६६८। इतीन्प्रत्ययः । ३. स्वशब्दादामिन् प्रत्ययः | "स्वामिन्नश्वर्ये" पा. सू० ५।२।१२६ । अथवा शोभनममसि रक्षतीति स्वामी। "सावमेरिन् दीर्घश्च" का० उ. सू.० ६।६८ इतोन् प्रत्ययः । ४. शम्भवति भावयतीत्यर्थों वा । अन्तावितण्यर्थोऽत्र भवतिः । ५. का. सू० ४/४/५६ । ६. उक्तविग्रहे शेते हुलका विप्रत्ययः । शिवं करोतीति शिवयति, ततः पचाद्यचि शिवो वा । शिवरस्यात्यस्मिन्वेत्यपि विग्रहो बाध्यः । ७. का० उ० सू. २१२१८. प्रमथाया दुर्गावाः । परन्तु मथाः म्युः पारिषदाः' इत्यमरादिषु प्रमथशब्दस्य शिवपर्यायवेन प्रसिद्ध, दुर्गात्वेनाप्रसिद्धेः प्रमथानामधिपः इति सुवचम् । ९. "राजादीनामदन्तता" का सू० २। ।४१। वृत्तिः ५०। १०. नीलं कण्ठे लोहितं जटायामङ्क वस्येति विग्रहार्थः । तदुक्तम्-"नीलं येन ममा रसात लोहितं विषा । नीललोहित इत्येष ततोऽई पारेकीर्तितः ॥ इति स्कान्दै" इति मुकुदः । ११. श्रमको वीर०मा० १११।३३। १२. का० उ०पू० २।१४। १३. इन्दुभौली यस्येति विग्रहः सरलः। १४. उच्यति कुधा समवैति उग्रः । 'उच् समवाये" उच् धातुः । ततो रक् । गश्चान्तादेशः। अजेन्द्रादि उ० सू० । १५. शिवरिष्शब्दयोरायक्षरोपादानेन शिपिशब्दोऽ । १६. भव्याय भवति कल्पते इत्यर्थः ।।