________________
३४
अमरकोर्तिविरचितभाष्योपेता शोथे।" अन्तभूतकारितार्थोऽयम् । अाशुपूर्वः। आशानुपपदे शुषेः सनिक् प्रत्ययो भवति । हिरण्यं रेतोऽस्य स हिरण्यरेताः। यत् स्मृति:'--"अग्रपत्यं प्रथमं सुवर्णम्" । सप्ताचिषो यत्य स सप्ता. चिः। भवन्ति "हिरण्या, कतका, रक्ता, कृष्णा, प्रसुप्तभावाऽन्या । अतिरिक्ता बहुरूपति सप्त
सप्ताधिषो जिह्वाः ।" जाते जाते विद्यते सान्तो जातवेदस् । आता वेदा अत्माद् वा जातवेदाः । ५ तनू न पातयः। मसूलपात् : पति गाको कालो ग! जहा इत्यस्य ( स्या) पतिः भर्ता
स्वाहापतिः । हुतं वषटकारकृतं वस्तु अश्नातीति हुताशः । हुतम् आशो भोजनं यस्य वः । ज्वलतीस्थेबंशीलो ज्वलनः । दहतीत्येवंशीली दहनः । अनि ति प्राणित्यनेन अनलः। विश्वानरम्या रत्य वैश्वानरः । कुश्यति तनूकरोति कृशानुः । रोहितात्यो मृगोऽश्वी वाहनमस्य रोहिताश्वः । विभा वमुर्धनं यस्य स विभावसुः । वषी धर्मः कपिराहः श्रेष्ठश्च तद्यात् वृषाकपिः । "पुराणम् -
“कपिराहः श्रेष्ठश्च धर्मश्च वृष उच्यते ।
तस्माद् वृषाकपि प्राह काश्यपो मां प्रजापतिः।।'' हमीनाममालायाम् --
"वृषाकपिर्यासुदेवे शिवेऽग्नौ च " शम्यां गभी यस्य स शमीगर्भः । हव्यं वहतीति हव्यबाट । दुतमानातीति हुताशनः । बहुलः । १५ वसुः । सितेतरगतिः । अर्चिष्मान् । धूमध्वजः | बहिज्योतिः । उपर्चधः । चित्रभानुः। शुचिः । कृषी
योनिः । दमुना । कृष्णवर्मा । अपांपित्तम् । वीतहोत्रः । वृद्भानुः । श्राश्रयाशः । धनञ्जयः । तमोचः । दमूना इत्येके | दमेसनसि !
तदादिसूनुः, अग्नि सूनुः । वह्निपुत्रः । वृषाकपिसूनुः । तृषाकपिपुत्रः । इत्यादीनि स्कन्दनामानि भवन्ति ।
सेनानीः स्कन्दश्च शिखिवाहनः ॥ ६६ ॥ कार्तिकेयो विशाखश्च कुमारः षण्मुखो गुहः ।
शक्तिमान् क्रौञ्चभेदी च स्वामी शरचणोद्भवः ॥ ६७ ।।
द्वादश स्कन्दे । सेनां नयतीति सेनानीः। 'सत्यू द्विषटुहदुइयुजविदभिदछिदजिनीराजामुप___ सर्गेऽपि' एपामुपसर्गेऽप्यनुपसर्गेऽपि नाम्न्यनाम्न्युपपदे कि भवति । स्कन्दत्यरीन् स्कन्दः । स्कन्नं ' २५ शुष्क रेतोऽस्य वा । शिखी मयूरी वाइनमस्य शिखियाहनः । कृत्तिकामामपत्यं कार्तिकेयः । दानव
बलौचस्तेजासि श्यत्ति विशेषेण तनूकरोति विशास्त्रः । विशाखासुतो वा । कुमारो बामनारित्वात् ।
१. अम. को हीर० भा० १११८५५ । २. सर्वत्रोत्पन्नपदार्थे वर्तमानत्वाद् वेदोन्पत्तिकारणत्वेन चाग्नेरुनस्वाच्च । जातं वेदो धन ( सुवर्ण ) यस्मात्, जारां वेत्ति वेदयते वा इति व्युत्पत्तिरपि । ३. तनं स्यस्वरूपं न पातवति दकृतीत्यर्थः । विप् । “नम्रागनपात्" इति भलोपाभावः । तनं न पति रक्षति जाते जाते विनष्टत्वादिति वा । पाते; शतृप्रत्ययः । तन्वा ऊनं पात रक्षातीति रान नपं धृन तदनीति | "आदोऽनन्” इति बिट । इत्यप्ह्यम् । ४. अशोऽप्यनिति वर्धते कृशानुरिति वा । ५. श्लोकोऽयम्, अभि. चि. २१२९ 1 टीकायामेवोपलभ्यते। ६. अनेका० सं० ४।२१८ | ७. का० सू० ४।३।७४ । ८. स्कनं रेतोऽस्येत्यर्थाभिप्रायेण । विग्रहस्तु स्कन्दति शुष्करेता भवतीति स्कन्द इत्येवंरूपः । ब्रह्मचारिणां शुधरेतस्त्वमागमासिद्धम् । पचाद्यच् । १. विर्वात् “शो तकरो" इत्यस्माद् बाहुलकात्खप्रत्ययः, विशाखानक्षत्रे जातो वा । विशाखयति विशेपेण च्याप्नोति दानवचलमिति वा । "शाख व्याप्ती ।" पचायच् ।