Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 45
________________ ३४ अमरकोर्तिविरचितभाष्योपेता शोथे।" अन्तभूतकारितार्थोऽयम् । अाशुपूर्वः। आशानुपपदे शुषेः सनिक् प्रत्ययो भवति । हिरण्यं रेतोऽस्य स हिरण्यरेताः। यत् स्मृति:'--"अग्रपत्यं प्रथमं सुवर्णम्" । सप्ताचिषो यत्य स सप्ता. चिः। भवन्ति "हिरण्या, कतका, रक्ता, कृष्णा, प्रसुप्तभावाऽन्या । अतिरिक्ता बहुरूपति सप्त सप्ताधिषो जिह्वाः ।" जाते जाते विद्यते सान्तो जातवेदस् । आता वेदा अत्माद् वा जातवेदाः । ५ तनू न पातयः। मसूलपात् : पति गाको कालो ग! जहा इत्यस्य ( स्या) पतिः भर्ता स्वाहापतिः । हुतं वषटकारकृतं वस्तु अश्नातीति हुताशः । हुतम् आशो भोजनं यस्य वः । ज्वलतीस्थेबंशीलो ज्वलनः । दहतीत्येवंशीली दहनः । अनि ति प्राणित्यनेन अनलः। विश्वानरम्या रत्य वैश्वानरः । कुश्यति तनूकरोति कृशानुः । रोहितात्यो मृगोऽश्वी वाहनमस्य रोहिताश्वः । विभा वमुर्धनं यस्य स विभावसुः । वषी धर्मः कपिराहः श्रेष्ठश्च तद्यात् वृषाकपिः । "पुराणम् - “कपिराहः श्रेष्ठश्च धर्मश्च वृष उच्यते । तस्माद् वृषाकपि प्राह काश्यपो मां प्रजापतिः।।'' हमीनाममालायाम् -- "वृषाकपिर्यासुदेवे शिवेऽग्नौ च " शम्यां गभी यस्य स शमीगर्भः । हव्यं वहतीति हव्यबाट । दुतमानातीति हुताशनः । बहुलः । १५ वसुः । सितेतरगतिः । अर्चिष्मान् । धूमध्वजः | बहिज्योतिः । उपर्चधः । चित्रभानुः। शुचिः । कृषी योनिः । दमुना । कृष्णवर्मा । अपांपित्तम् । वीतहोत्रः । वृद्भानुः । श्राश्रयाशः । धनञ्जयः । तमोचः । दमूना इत्येके | दमेसनसि ! तदादिसूनुः, अग्नि सूनुः । वह्निपुत्रः । वृषाकपिसूनुः । तृषाकपिपुत्रः । इत्यादीनि स्कन्दनामानि भवन्ति । सेनानीः स्कन्दश्च शिखिवाहनः ॥ ६६ ॥ कार्तिकेयो विशाखश्च कुमारः षण्मुखो गुहः । शक्तिमान् क्रौञ्चभेदी च स्वामी शरचणोद्भवः ॥ ६७ ।। द्वादश स्कन्दे । सेनां नयतीति सेनानीः। 'सत्यू द्विषटुहदुइयुजविदभिदछिदजिनीराजामुप___ सर्गेऽपि' एपामुपसर्गेऽप्यनुपसर्गेऽपि नाम्न्यनाम्न्युपपदे कि भवति । स्कन्दत्यरीन् स्कन्दः । स्कन्नं ' २५ शुष्क रेतोऽस्य वा । शिखी मयूरी वाइनमस्य शिखियाहनः । कृत्तिकामामपत्यं कार्तिकेयः । दानव बलौचस्तेजासि श्यत्ति विशेषेण तनूकरोति विशास्त्रः । विशाखासुतो वा । कुमारो बामनारित्वात् । १. अम. को हीर० भा० १११८५५ । २. सर्वत्रोत्पन्नपदार्थे वर्तमानत्वाद् वेदोन्पत्तिकारणत्वेन चाग्नेरुनस्वाच्च । जातं वेदो धन ( सुवर्ण ) यस्मात्, जारां वेत्ति वेदयते वा इति व्युत्पत्तिरपि । ३. तनं स्यस्वरूपं न पातवति दकृतीत्यर्थः । विप् । “नम्रागनपात्" इति भलोपाभावः । तनं न पति रक्षति जाते जाते विनष्टत्वादिति वा । पाते; शतृप्रत्ययः । तन्वा ऊनं पात रक्षातीति रान नपं धृन तदनीति | "आदोऽनन्” इति बिट । इत्यप्ह्यम् । ४. अशोऽप्यनिति वर्धते कृशानुरिति वा । ५. श्लोकोऽयम्, अभि. चि. २१२९ 1 टीकायामेवोपलभ्यते। ६. अनेका० सं० ४।२१८ | ७. का० सू० ४।३।७४ । ८. स्कनं रेतोऽस्येत्यर्थाभिप्रायेण । विग्रहस्तु स्कन्दति शुष्करेता भवतीति स्कन्द इत्येवंरूपः । ब्रह्मचारिणां शुधरेतस्त्वमागमासिद्धम् । पचाद्यच् । १. विर्वात् “शो तकरो" इत्यस्माद् बाहुलकात्खप्रत्ययः, विशाखानक्षत्रे जातो वा । विशाखयति विशेपेण च्याप्नोति दानवचलमिति वा । "शाख व्याप्ती ।" पचायच् ।

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150