Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
३२
अमरकीर्तिविरचितभाध्योपेता काष्ठा ककुछ दिगाशा च दक्षकन्या तथा हरिन । पडू दिशायाम् । काशन्ते राजन्ते (नक्षत्रादयोऽन) काष्ठा । के स्कुम्नाति विस्तारयति ककुप' । भान्तम् । दिशत्यवकाशं दिक् । “३ऋत्विग्दधक सगदिगुष्णुिहश्श' इति साधुः । श्राश्नुते आशा । दक्ष प्रजापतिः, तस्य कन्या, दक्षकन्या । हरत्यनया हरित्' ।
। तत्पर्याययरं योज्यं प्राज्ञः पालगजाम्बरम् ।। ६१॥
काष्ठादिनामतः परं योज्यं प्राः विद्व द्भिः पालगनाम्बरम् । काष्ठापालः | कुप्पालः । दिकपालः । श्राशापालः । दक्षकन्यागालः । इरित्पालः । पालप्रयोगे दिमाजनामानि भवन्ति । काष्ठागजः । ककुद्गजः । दिगाजः । प्राशाजः । दया गर । इन। अरमान्दयोगे दिगम्बर -
नामानि भवन्ति । काष्ठाऽम्बर: । ककुचबरः । दिगम्बर: । आशाऽम्बरः । दक्षकन्याम्बरः । हरिदम्बरः | १० तथा च-..
"गिरिकन्दरदुर्गेषु ये वसन्ति दिगम्बराः।
पाणिपात्रपुटाहारास्ते यान्तु परमा गतिम् ।।" एवंविधा मुनयो भव्यानां शरणं भवन्तु जन्मनि जन्मनि ।
पवनः पवमानश्च वायुतोऽनिलो मरुत् । समीरणो गन्धवाहः श्वसनश्च सदागतिः ॥ ६२ ।। नभस्वान् मातरिश्वा च चरण्युर्जवनस्तथा ।
प्रभञ्जन:-- पञ्चदश पायी । पवते जगत् पवित्रीकरोति पवनः। बुच् । 'पूङ् पवने ।" पू । पवते पवमानः ।
यजोः शान" श्रानमात्रः। अन्वि०६ अनिच०७ नाम्यन्तगुणः । "श्रो अव ।" मान्मो ऽन्त २० श्राने" मोऽन्त; । वातीति घायुः । ११ क्वापाजी" ति उप । वाति सर्वत्राऽस्खलितं वा वायुः । वाति
अस्खलितं याति, वातः । मृगवाहत्पमिदमिलूपूभ्यस्तः । अनेन जगत् अनिति प्राणिति. न निलति वा अनिलः । “निल गहने" । क्षुद्रजन्तवो म्रियन्ते स्पर्शेनास्य मरुत् । तान्तन् । ५२मृग्रोरुतिः" उतिप्रत्ययः । समन्तादौरयति समीरणः । गन्धं वहति गन्धवहः । गन्धयाहः । गन्धवाही । श्वसन्त्यनेन
श्वसनः । सदा सर्वकालं गतिर्यस्य स सदागतिः । नभ श्राकाशमस्यास्तीति नभस्वान् । मातरि २५ रेतः श्ययति बर्द्धते नास्ती मातरिश्वन् । मातरिश्वेव भवति मातरिश्वा । चराचरं याति चरे
१. "काश दीप्तौ" "इनिशि' इत्यादि रारा पा सूत्रण क्थन् । २. कं वातं स्कुम्नाति विस्तारयति । क्रिप् । पृषोदरादित्वात्सलोपः । केनादित्येन जलेन वा कुत्सितानि भानि नक्षत्राणि यस्यामिति “ककुभा' इत्यामन्तोऽपीति केचित् । ३, कास०४।३।७३। ४. हरन्ति नयन्ति अनया हरित् दिग्ज्ञानेनैव कञ्चित् कुतश्चित् कुत्रचिन्नयति । "दसरुहियुनिभ्य इतिः" इतीतिः । ५. का०सू० ४।४।८। ६. "अन्त्रिकरणः कतरि" इति पूर्ण सूत्रम् । कास ॥२॥३२॥ इत्यन्विकरणः । ७. "अनि च विकरणे" का सू० ३३५॥३। ८. का सू० १।२।१४॥ १. का० सू० ४।४७] १०. का. उसू० १३१३ ११. का उ० सू० ४।२३। १२. का उ०स० १।३०। १३. मातरि जनन्या रेतः प्रसिक्तं वथा वर्धते, तथाऽन्तरीक्ष वर्धमानो वायुः ‘मातरिश्वा" इत्याशयः । तीरस्वामी तु--"मातरि से श्वयति' इत्याह । समाश्रमस्तु-- 'मातरि जमन्यां श्वपति वर्धते समसप्तकरूपत्वात्" इत्याह । मापनसरवाया दितेर्निद्रा पुवस्थायां तत्कुक्षिपविष्ट नेन्द्रेण कुलिशद्वारा तद्गर्भस्यैवोनपञ्चाशच्छकलीकरणस्य पुराणप्रसिद्धत्वात्सप्तसप्तकत्वमुचपन्नम् | " श्रोश्वि गतिवृदयीः ।" शिषधातोः "श्वन्नुवन्नि" ति कनिन्नन्तो निपातः सप्तम्या अलुक् च ।

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150