________________
३२
अमरकीर्तिविरचितभाध्योपेता काष्ठा ककुछ दिगाशा च दक्षकन्या तथा हरिन । पडू दिशायाम् । काशन्ते राजन्ते (नक्षत्रादयोऽन) काष्ठा । के स्कुम्नाति विस्तारयति ककुप' । भान्तम् । दिशत्यवकाशं दिक् । “३ऋत्विग्दधक सगदिगुष्णुिहश्श' इति साधुः । श्राश्नुते आशा । दक्ष प्रजापतिः, तस्य कन्या, दक्षकन्या । हरत्यनया हरित्' ।
। तत्पर्याययरं योज्यं प्राज्ञः पालगजाम्बरम् ।। ६१॥
काष्ठादिनामतः परं योज्यं प्राः विद्व द्भिः पालगनाम्बरम् । काष्ठापालः | कुप्पालः । दिकपालः । श्राशापालः । दक्षकन्यागालः । इरित्पालः । पालप्रयोगे दिमाजनामानि भवन्ति । काष्ठागजः । ककुद्गजः । दिगाजः । प्राशाजः । दया गर । इन। अरमान्दयोगे दिगम्बर -
नामानि भवन्ति । काष्ठाऽम्बर: । ककुचबरः । दिगम्बर: । आशाऽम्बरः । दक्षकन्याम्बरः । हरिदम्बरः | १० तथा च-..
"गिरिकन्दरदुर्गेषु ये वसन्ति दिगम्बराः।
पाणिपात्रपुटाहारास्ते यान्तु परमा गतिम् ।।" एवंविधा मुनयो भव्यानां शरणं भवन्तु जन्मनि जन्मनि ।
पवनः पवमानश्च वायुतोऽनिलो मरुत् । समीरणो गन्धवाहः श्वसनश्च सदागतिः ॥ ६२ ।। नभस्वान् मातरिश्वा च चरण्युर्जवनस्तथा ।
प्रभञ्जन:-- पञ्चदश पायी । पवते जगत् पवित्रीकरोति पवनः। बुच् । 'पूङ् पवने ।" पू । पवते पवमानः ।
यजोः शान" श्रानमात्रः। अन्वि०६ अनिच०७ नाम्यन्तगुणः । "श्रो अव ।" मान्मो ऽन्त २० श्राने" मोऽन्त; । वातीति घायुः । ११ क्वापाजी" ति उप । वाति सर्वत्राऽस्खलितं वा वायुः । वाति
अस्खलितं याति, वातः । मृगवाहत्पमिदमिलूपूभ्यस्तः । अनेन जगत् अनिति प्राणिति. न निलति वा अनिलः । “निल गहने" । क्षुद्रजन्तवो म्रियन्ते स्पर्शेनास्य मरुत् । तान्तन् । ५२मृग्रोरुतिः" उतिप्रत्ययः । समन्तादौरयति समीरणः । गन्धं वहति गन्धवहः । गन्धयाहः । गन्धवाही । श्वसन्त्यनेन
श्वसनः । सदा सर्वकालं गतिर्यस्य स सदागतिः । नभ श्राकाशमस्यास्तीति नभस्वान् । मातरि २५ रेतः श्ययति बर्द्धते नास्ती मातरिश्वन् । मातरिश्वेव भवति मातरिश्वा । चराचरं याति चरे
१. "काश दीप्तौ" "इनिशि' इत्यादि रारा पा सूत्रण क्थन् । २. कं वातं स्कुम्नाति विस्तारयति । क्रिप् । पृषोदरादित्वात्सलोपः । केनादित्येन जलेन वा कुत्सितानि भानि नक्षत्राणि यस्यामिति “ककुभा' इत्यामन्तोऽपीति केचित् । ३, कास०४।३।७३। ४. हरन्ति नयन्ति अनया हरित् दिग्ज्ञानेनैव कञ्चित् कुतश्चित् कुत्रचिन्नयति । "दसरुहियुनिभ्य इतिः" इतीतिः । ५. का०सू० ४।४।८। ६. "अन्त्रिकरणः कतरि" इति पूर्ण सूत्रम् । कास ॥२॥३२॥ इत्यन्विकरणः । ७. "अनि च विकरणे" का सू० ३३५॥३। ८. का सू० १।२।१४॥ १. का० सू० ४।४७] १०. का. उसू० १३१३ ११. का उ० सू० ४।२३। १२. का उ०स० १।३०। १३. मातरि जनन्या रेतः प्रसिक्तं वथा वर्धते, तथाऽन्तरीक्ष वर्धमानो वायुः ‘मातरिश्वा" इत्याशयः । तीरस्वामी तु--"मातरि से श्वयति' इत्याह । समाश्रमस्तु-- 'मातरि जमन्यां श्वपति वर्धते समसप्तकरूपत्वात्" इत्याह । मापनसरवाया दितेर्निद्रा पुवस्थायां तत्कुक्षिपविष्ट नेन्द्रेण कुलिशद्वारा तद्गर्भस्यैवोनपञ्चाशच्छकलीकरणस्य पुराणप्रसिद्धत्वात्सप्तसप्तकत्वमुचपन्नम् | " श्रोश्वि गतिवृदयीः ।" शिषधातोः "श्वन्नुवन्नि" ति कनिन्नन्तो निपातः सप्तम्या अलुक् च ।