Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अमरकीर्तिविरचितभाष्योपेता रात्रिशब्दारे चरशब्द प्रयुज्यमानै राक्षसनामानि भवन्ति | रात्रिचरः | निशाचरः। क्षणदाचरः । रजनीचरः | नक्तवरः । दोषाचरः । इत्यादीनि शावव्यानि |
प्रारभ्यते स्वर्गवर्गः सुतोऽदितेस्अदितिशब्दाने सुतशब्द प्रयुज्यमाने दैत्य ( देव ) नामानि भवन्ति । अदितिसुतः । अदिति. तनयः । अदितिपोतः । अदितिदारकः । अदितिमन्दनः । अदित्यर्भकः । अदितिस्तनन्धयः । अदित्युत्तानशयः ।
तडिद्धन्वा सेन्द्रो देवः सुरोऽमरः । पश्च देव । सह इन्द्रेण वर्तते हाते सद्रः। दिबु क्री."-- दिव् । दीव्यन्ति क्रीडन्ति स्वर्गेऽ २० सरोभिः सह विलसन्ति देवाः । अचा सिद्धम् । अथवा दीव्यति क्रीडति परमानन्दपदे
देवः । सुन्नु राजते सुरः । तथा सुरन्ति सुराः ।“सुर ऐश्वर्य"सुरा एषामस्तीति वा । "अर्शसादिभ्योऽ""। यतोऽधिजा सुरा तैः पीता 1 न म्रियते अमरः । आदित्याः । त्रिदशाः · सुमनसः । स्वर्गीकसः । देवताः । गीर्वाणाः । ऋभवः | मरुतः । वृन्दारकाः । निर्जराः । अस्वप्नाः। विबुधाः । त्रिविष्पसदः । लेखाः । सुपर्वाणः । अमृताशनाः । अनिमिषाः । दैवतम् ।।
स्वद्याः स्वर्गोऽथ नाकश्च, चत्वारः स्वर्गे | मुदितो जाः स्वरति शब्दं करोत्यत्र रान्तमव्ययम् । स्यर् । “दिबु क्रीडादिर" | दीव्यन्ति कीडन्ति अत्र पुण्यवन्तः इति द्यौः । “दिवहिविः' प्रत्ययो भवति । असौ सुष्ठ अयंते स्वर्गः । "तु' भृभ्यां गः' गप्रत्ययः । नास्त्यकं दुःखमत्र नाकः । उभयम् ।
तद्वासस्त्रिदशो मतः ।। ५६ ॥ सस्व स्वर्गस्य वासः,तदू वासः-स्वर्गवाः । योवासः,स्वर्गवासः,इत्यादीनि देवनामानि भवन्ति ।
तत्पतिः तस्य देवस्य ( स्वर्गस्य च) पतिः, तत्पतिः । देवपतिः, सेन्द्रपतिः, स्वर्गपासपतिः, स्वर्गपतिः, नाकपतिः, नाकेन्द्रः, इत्यादिपर्यायनामानि इन्द्रस्य ज्ञेयानि ।
___ शक्र इन्द्रश्च शुनासीरः शतक्रतुः। प्राचीनबर्हिः सुत्रामा वत्री चाखण्डलो हरिः ॥ ५७ ॥ शत्रुर्बलस्य गोत्रस्य पाकस्य नमुघेरपि । वृत्रहा च सहस्राक्षो गीर्वाणेशः पुरन्दरः ॥ ५८ ॥ विडोजाश्चाप्सरोनाथो वासवो हरिवाहनः । मरुतश्च मरुत्वाँश्च वृपा चैरावणाधिपः ॥ ५६ ।।. शतमन्युस्तुरापाट् च पुरुहूतश्च कौशिकः ।
संक्रन्दनोऽथ मयवान् पुलोमारिर्मरुत्सखः ॥ ६ ॥ त्रयस्त्रिंशदिन्ने । पातुं शक्नोतीति शकः | "स्फायितश्चिवञ्चिशकिक्षिपिक्षुदिरुदिमदिचन्द्यु
__... -----
-
---
--
--.
-
१. "अर्श श्रादेरः" जै० स० १११।५०। २. का. 3. सू० ६।५३॥ ३. का. उ. सू० ५।६० | ४. तस्मिन् स्वर्गे वसतीति तद्बासः । णप्रत्ययः । स्वर्गर्यायार्थात् परत्र वासशब्दे प्रवुन्यमाने त्रिदशनामानि भवन्तीत्यर्थः । ५. का० उ० सू० २११४)

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150