Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 39
________________ ૨૮ अमरकीतिविरचितभाष्योपेता सप्ताद्यश्वो मयूखचान् ।। ५२ ॥ अश्वशब्दस्य (धात् ) पूर्व यदि सप्तादि ( स शब्दः ) तदा सूर्यनामानि भवन्ति | सप्तवाहः । सप्ताश्वः 1 सप्ततुरगः । सप्तवाजी । सप्तयः । सप्तधुर्यः । सप्ततुरङ्गमः । सससतिः | सप्तावां । सप्तहरिः । सतरघ्यः । खं विहायो वियद् व्योम गगनाकाशमम्बरम् । द्यौर्नभोऽम्रोऽन्तरीक्षं चएकादश गगने । खनति शून्यत्वेन खन्यते वा 'खम् । विबहाति सर्वं विहाय । प्रवाय विहायसा पक्षिणा मार्ग विहं यच्छतीति वियत् । ( अथवा बीना पक्षिा मार्ग यच्छति वियत् )। अमरेन्द्रभाष्ये "षियच्छति विरमति वियत् ।" वायुना वीयते (व्यवति व्यव्यते था) व्योमन् । "सियदि मविवरि१० वरामुपधायाः'' एषामुपधाया वकारस्य चोट भवति । 'सर्वधातुभ्यो मन्" (इति विपूर्वकादवेर्मन्) । गम्यते सर्वमनेन गगनम् । क्लीवे धा । गच्छत्यनेन गगनं वा । आकाशन्ते सूर्यादयोऽत्राकाशम् । न काशते वा छान्दस्रो दीर्घः । अम्बते शब्दायते अम्बरम् । दयन्ति पक्षिणोड चौः । स्याम् । नाति बध्नाति सर्वमात्मना सान्तम् नमः | नभम् इत्यदन्तम् नभसं च । न भाजतेऽभ्रम् | अन्तः ऋक्षाण्यत्र अन्तरीक्षम् । पृषोदरादित्वम् । द्यावाभूम्योरन्तरीक्ष्यते वा अन्तरिक्षम, अन्तरीक्षं च | मरुवर्मन् | तारापथः । पुष्करम् । १५ विष्णुपदम् । त्रिदिवम् । नाकम् । अनन्तम् । सुरवल्म । महाब (वि) लम् । देश्यान् । मेघवायुपथोऽप्यथ ॥ ५३ ॥ मेघशब्दाने वायुशब्दाने च पथशब्दे प्रयुज्यमाने श्राकाशनामानि भवन्ति । मेघपयः । मेघमार्गः। धनपथः। वनमार्गः । पर्जन्यपथः । पर्जन्यमार्गः । मिहिरपथः । मिहिरमार्गः । नम्राटपथः । नभ्रामार्गः । तडित्पतिपथः । तडिस्पतिमार्गः। सौदामिनीपतिपथः। सौदामिनीपतिमार्गः । वायुपथः । वायुमार्गः। २० वातपथः । वातमार्गः। अनिलपथः। अनिलमार्गः । मरुत्पथः । मरुन्मार्गः । समीरणपथः । समीरणमार्गः । गन्ववाहपथः । गन्धवादमार्गः । श्वसनपथः । श्वसनमार्गः | सदागतिपथः । सदागतिमार्गः | तचरः खेचरःतत्र श्राकाशे चरतीति तच्चरः। आकाशाने चरशब्द प्रयुज्यमाने विद्याधरनामानि भवन्ति । खचर: 1 विहायश्चरः । वियश्चर: 1 व्योमचरः। नभश्वरः | गगनचर। अम्बरचरः । आकाशचरः | अन्तरिक्ष२५ चरः । मेघश्यचरः । मेघमार्गचरः । वायुपथचरः । वायुमार्गचरः । धनपथचरः। धनमार्गचरः । धनाधन पथचर: 1 घनाघनमार्गचरः । जीमूतपथचरः । जीमूतमार्गचरः । अभ्रपथचरः । अभ्रमार्गचरः | चलाइफपथचरः । ग्लाइकमार्गचरः । पर्जन्यपथचरः । पर्जन्यमार्गचरः । इत्यादिनामानि विद्याधरस्य ज्ञेयानि | तद्गः , तत्र गगने गच्छतीति तद्गः । गगनाध्ये “ग' शब्दे प्रयुज्यमाने शकुन्तनामानि भवन्ति । ३० खगः | विहायोगः । वियद्गः। व्योमगः । नभोगः | गगनमः । यंगः । श्राफाशगः | अन्तरिक्षणः । १. "स्खनु अघदारणे" डप्रत्ययः । "खर्व गतौ" खर्वत्यस्मिन्निति वा विग्रहः । अत्रापि हः । २. उक्तविग्रह "श्रोहाक् त्यागे” हाधातोः “वहिहाधा पश्छन्दमि" ४१२२] इत्यसुन् णित्वं च । गित्वाद्युक् । विशेषेण हाययति गमयति विमानादीन् इत्यपि बोध्यम् । "हय गतौ"प्यन्तादसुन् । ३. क्षीर०भा० ११२।२। ४. का. सू० ४|११५७। ५. का० उ० सू० ४।२८१ ६. "गमेगंभू" इति युच गश्वान्तादेशः । ७. महाविल. शब्दस्याकाशवाचकत्वेऽमरकोषमधस्ताल्पमाणम् --"तारापथोऽन्तरीक्ष च मेघावा च महाविलम्" १२।२। क्षेपक।

Loading...

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150