Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
नाममाला
५
तत्करश्च सः ।। ५० ।। दिनकरः, दिवाकरः, अहस्करः, दिवसकरः, वासरकरः, इत्यादि सूर्यनामानि भवन्ति ।
चक्रवाकाब्जपर्यायबन्धुःचक्रवाकश्च अजं च चक्रवाकाजे, तयोश्चक्रवाकाब्जयोः (परत्र) अन्धु शब्दप्रयोगे सूर्य. नामानि भवन्ति । चक्रवाकबन्धुः । अब्जबन्धुः । पद्मनन्धुः । कमलबन्धुः । इत्यादीनि ज्ञातव्यानि ।
कुमुदर्विप्रियः । कुमुदाना(परत्र) विभियशब्द प्रयुज्यमाने सूर्यनामानि भवन्ति । कुमुदविप्रियः । कैरवविप्रियः । कुमुदविवल्लभा । इत्यादि ।
यमुनायमकानीनजनकः सविता मतः ।। ५१ ॥ यमुनाजनकः । यमजनकः । 'कानीनजनकः । सविता । मतः कथितः ।
बाहोऽश्वस्तुरगो चाजी यो धुर्यस्तुरङ्गमः ।
सप्तिरवों हरी रथ्य:एकादशाश्वे । वाह्यते गम्यतेऽश्वयार्षािहः । तथाऽनेकार्थ २ (ध्वनि ) मञ्जम
"वाहो युग्यं धमो वाहो वाहके वाह इत्यपि ।
वाहो मानविशेषश्च बाहो बाहुरिति स्मृतः ।।" "अशू ज्याप्तौ ।। अश् । अश्नुते व्याप्नोति धेगेनरभीत्रस्थानमित्यश्वः । अथवा अश, भोजने" अनाति भत्यति मुगादीनित्यश्वः। 3 अशिलटिखटिविशिभ्यः कः । वमानः | "धोरवयोश्चर कृति" नेट् । "उरो ( रसा ) गच्छतोति उरगः | "डोऽ संझायामपि" | पूर्वमश्वानां वाजा अभुवन्निति श्रुतिः । वाजाः सन्त्यस्य वजतीत्येवंशीलो वा चाजी । इदन्तोऽपि, वाजिः । तथा हेमनाममालागान् -
"वाज वाजन्तु पक्षेऽपि मुनी निःस्वनवेगयोः। हिनोति गच्छत्ति वर्धते (वा) अनेन हयः। धुरि समामे साबुधुयः । यदुग्रवादिताः" । तुरं (रण) गच्छति तु (तो) तोति त्वरते घा तुरङ्गमः । 'गमश्च ५" नाम्बुपपदे गमेश्च संज्ञायां खो भवति "धानादे:११ ष सः" । सपत्यध्वानं गच्छतीति सप्तिः । “११ सपेस्तिततितनः" सपेर्धातास्ति तति तन् एते प्रत्यया भवन्ति । अति गच्छति अनेन नान्तः, ४ अर्वन् । हरत्यनेन हरिः । रथे साधू रथ्यः॥ गन्धर्वः, तायः, ययुः, घोटकः, अर्दनिः ६, वौतिः, पीतिः ।
२५
१. कानीनः कर्णः | कन्याऽवस्थायां कुन्त्याः कांदुत्पन्न प्रति पौराणिकी कथा नुसन्धेया । २. ११ श्लोइलोका० १३.काउ०पू० २।१४. का.सू. ४।६।८७।५. भ्रान्तोऽयं पाठः । उचितस्तु तुरेण वेगेन गच्छतीति तुरगः । ६. का सू० ४।३।४७१७. अने०स० २१७८॥ ८. धुरं बहतीति धुर्वः । 'धुरी यड्दको" इत्यन्यत्र । ९. का सू०२।६।१११ १०.तुरपूर्वकाद्गमेः “गमश्च" इति खे तुरङ्गमः । तोतीति त्वरते वेति विग्रहे ससिद्धिप्रकारोऽन्यथा कल्पनीयः । ११. का सू० ४।३।४५। १२. का सू० ३।८।२४॥ १३. का. उ. सू. ५।३८। .४, "श्रवं गतौ" बाहुलकात्कनिन् । १५. "रथं वहतीति सुवचः । "तद् वहति रथयुगप्रासङ्गम्' इति यत् । १६. अनिशब्दस्याश्वार्थे प्रमाणं मृग्यम् | कोशान्तरेऽदनिशब्दार्थ श्वेत्यम्-"अर्दनी त्रार्दनिरपि स्त्रियः स्युः प्रार्थनाऽर्थना' कल्पर को० १।९।२१। अर्षतीशब्दोऽश्विनीपर्यायस्तु सर्वसम्मतः । “वीति' "पीति" शब्दयोरश्वार्थे प्रमाणमधस्तात् धीतिः सनिधिकाया वातस्कन्धार्थ इत्यपि" कल्प० को० ११५/ १९३। “पीतिः पाने सपूर्षों तु सहपाने हवे पुगान्" विश्व० ।

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150