________________
नाममाला
५
तत्करश्च सः ।। ५० ।। दिनकरः, दिवाकरः, अहस्करः, दिवसकरः, वासरकरः, इत्यादि सूर्यनामानि भवन्ति ।
चक्रवाकाब्जपर्यायबन्धुःचक्रवाकश्च अजं च चक्रवाकाजे, तयोश्चक्रवाकाब्जयोः (परत्र) अन्धु शब्दप्रयोगे सूर्य. नामानि भवन्ति । चक्रवाकबन्धुः । अब्जबन्धुः । पद्मनन्धुः । कमलबन्धुः । इत्यादीनि ज्ञातव्यानि ।
कुमुदर्विप्रियः । कुमुदाना(परत्र) विभियशब्द प्रयुज्यमाने सूर्यनामानि भवन्ति । कुमुदविप्रियः । कैरवविप्रियः । कुमुदविवल्लभा । इत्यादि ।
यमुनायमकानीनजनकः सविता मतः ।। ५१ ॥ यमुनाजनकः । यमजनकः । 'कानीनजनकः । सविता । मतः कथितः ।
बाहोऽश्वस्तुरगो चाजी यो धुर्यस्तुरङ्गमः ।
सप्तिरवों हरी रथ्य:एकादशाश्वे । वाह्यते गम्यतेऽश्वयार्षािहः । तथाऽनेकार्थ २ (ध्वनि ) मञ्जम
"वाहो युग्यं धमो वाहो वाहके वाह इत्यपि ।
वाहो मानविशेषश्च बाहो बाहुरिति स्मृतः ।।" "अशू ज्याप्तौ ।। अश् । अश्नुते व्याप्नोति धेगेनरभीत्रस्थानमित्यश्वः । अथवा अश, भोजने" अनाति भत्यति मुगादीनित्यश्वः। 3 अशिलटिखटिविशिभ्यः कः । वमानः | "धोरवयोश्चर कृति" नेट् । "उरो ( रसा ) गच्छतोति उरगः | "डोऽ संझायामपि" | पूर्वमश्वानां वाजा अभुवन्निति श्रुतिः । वाजाः सन्त्यस्य वजतीत्येवंशीलो वा चाजी । इदन्तोऽपि, वाजिः । तथा हेमनाममालागान् -
"वाज वाजन्तु पक्षेऽपि मुनी निःस्वनवेगयोः। हिनोति गच्छत्ति वर्धते (वा) अनेन हयः। धुरि समामे साबुधुयः । यदुग्रवादिताः" । तुरं (रण) गच्छति तु (तो) तोति त्वरते घा तुरङ्गमः । 'गमश्च ५" नाम्बुपपदे गमेश्च संज्ञायां खो भवति "धानादे:११ ष सः" । सपत्यध्वानं गच्छतीति सप्तिः । “११ सपेस्तिततितनः" सपेर्धातास्ति तति तन् एते प्रत्यया भवन्ति । अति गच्छति अनेन नान्तः, ४ अर्वन् । हरत्यनेन हरिः । रथे साधू रथ्यः॥ गन्धर्वः, तायः, ययुः, घोटकः, अर्दनिः ६, वौतिः, पीतिः ।
२५
१. कानीनः कर्णः | कन्याऽवस्थायां कुन्त्याः कांदुत्पन्न प्रति पौराणिकी कथा नुसन्धेया । २. ११ श्लोइलोका० १३.काउ०पू० २।१४. का.सू. ४।६।८७।५. भ्रान्तोऽयं पाठः । उचितस्तु तुरेण वेगेन गच्छतीति तुरगः । ६. का सू० ४।३।४७१७. अने०स० २१७८॥ ८. धुरं बहतीति धुर्वः । 'धुरी यड्दको" इत्यन्यत्र । ९. का सू०२।६।१११ १०.तुरपूर्वकाद्गमेः “गमश्च" इति खे तुरङ्गमः । तोतीति त्वरते वेति विग्रहे ससिद्धिप्रकारोऽन्यथा कल्पनीयः । ११. का सू० ४।३।४५। १२. का सू० ३।८।२४॥ १३. का. उ. सू. ५।३८। .४, "श्रवं गतौ" बाहुलकात्कनिन् । १५. "रथं वहतीति सुवचः । "तद् वहति रथयुगप्रासङ्गम्' इति यत् । १६. अनिशब्दस्याश्वार्थे प्रमाणं मृग्यम् | कोशान्तरेऽदनिशब्दार्थ श्वेत्यम्-"अर्दनी त्रार्दनिरपि स्त्रियः स्युः प्रार्थनाऽर्थना' कल्पर को० १।९।२१। अर्षतीशब्दोऽश्विनीपर्यायस्तु सर्वसम्मतः । “वीति' "पीति" शब्दयोरश्वार्थे प्रमाणमधस्तात् धीतिः सनिधिकाया वातस्कन्धार्थ इत्यपि" कल्प० को० ११५/ १९३। “पीतिः पाने सपूर्षों तु सहपाने हवे पुगान्" विश्व० ।