________________
अमरकीर्तिविरचितभाष्योपेता
करः ॥४८॥ (निशापर्यायात्परं) करशन्दे प्रयुज्यमाने चन्द्रनामानि भवन्ति । निशाकरः । क्षणदाकरः । रजनीकरः । नक्तङ्करः । दोषाकरः । श्यामाकरः । क्षपाकरः ।
तरणिस्तपनो भानुध्नः पूपार्यमा रविः । तिग्मः पतङ्गो द्युमणिर्मार्तण्डोऽकों ग्रहाधिपः ॥४६||
इनः सूर्यस्तमोध्वान्ततिमिरारिविरोचनः ।। सप्तदश सूर्ये । तर त्यनेनेति तरणिः । "ऋतु'सृञ धम्पश्यविवृतिग्रहिन्यो ऽभिः ।' तपति त्रिलोकी तपनः । भाति दीयते करे: भानुः। ॥२दाभारिवृभ्यो नुः" नुः प्रत्ययः । "बन्ध बन्धने"
बनाति जन्तुष्टी धनः । “अन्धेन धिश्च" । अस्मान्न प्रत्ययो भवति अध्यादेशश्च । इकार उच्चारणार्थः । १० पुष पुष्टी । पुष्णाति वर्धते तेजसा पूषा : पूपादयः -- "पृषन्नर्यमन्नतवनप्लान्मातरिश्वनक्लेदनस्नेहन
मूर्धन्यूषन्दोषन्" एते कन्यन्ता निपात्यन्ते । इयतीति अर्यमा । ' गसौ" । रूयते स्तृयते रविः । "इ: "सर्वधातुभ्यः" । तीतिक्षतीति तिग्मः । "युजिरुचितिजा मक्' । पतति नक्षत्रपणे पतङ्गः । “त“पतिभ्यामङ्गः" । प्राभ्यामङ्गः प्रत्ययो भवति । दिवो मणिरिव धुमणिः । मृतण्डस्थापत्यं मार्तण्डः ।
मुतण्डश्च । श्राकाशमियति अर्की । उणादौ "अचं पूजायाम् ।" अयंत अर्कः । “इभीकापाशल्य. १५ चिकृदाधाराभ्यः कः" एभ्यः कः प्रत्ययो भवति । प्रहाणामधिपः स्वामी ग्रहाधिपः। एतीति इनः ।
इजिकृषिभ्यो नम्" । सुवति (प्रेरयति कर्मणि) लोकान् सूर्यः । “सूर्यरच्याव्यथ्याः फरि। सूर्य इति यत्ययान्ती निपातः । तमश्च वान्तं च तिमिरच तमोध्यान्ततिमिराः,तेपामरिः,- तमो-रिः, ध्वान्तारिः तिमिरारिः । विरोचते इत्येवंशीलो विरोचनः । ११ रुचादैश्च यजनादः" । रुचा.
देर्गणाद् व्यञ्जनादेर्यः भवति । आदित्यः, सविता, सहसकिरणः, प्रयोतनः, भास्करः, तिग्मांशुः, दिनमणिः, २० भास्वान् , विवस्वान् . हरिः, विकर्तनः, भगः, गोपतिः, दिनकरः, सूरः शूरच, अंशुमाली, मिहिरः, तिमिर
रिपुः, अंशुमान् , अंशुः, हरिदश्वः, सताश्वः, प्रभाकरः, भानुमान् , हंसः, खगः, मित्रः, चित्रभानु ग्रहपतिः, कर्मसाक्षी, जगचक्षुः, द्वादशात्मा, त्रयीतनुः ।।
दिनं दिवाऽहर्दिवसो वासर:-- पञ्च दिवसे | "दोऽवखण्डने' यति खण्डयति अन्धकारमिति दिनम् । “दोनात', ह (यतेरि) " ते प्रत्ययो भवत्याकारश्येच । रविदर्दी [र्घान दी] प्यतेऽत्र; अादन्तमव्ययम् दिवा । अदन्तं क्लीयम् । देिवं विदन् । न जहाति काल (रवि)महः । “मत्रि१ जहातेः" इति चिप् (कनिः)। दीव्यतीति दिवसः १४ दिवसम् । '१" वेतसवाइसदिवसफनसाः' एतेऽस्प्रत्ययान्ता निपात्यन्ते । वासयत्यत्र वासरः ६ । वासोऽपि । उभयम् । “देवि विटिजठिनमिवासिभ्योऽर: ', एभ्योऽर् प्रत्ययो भवति । गुः । घनः ।
१. का० उ. सू० २।४.३ । २. का० उ० सू० २।७। ३. का. उ० सू० २।५२॥ दुर्गवृत्तिश्च । ४. का० उ० सू० २१५ । ५. का. उ० सू० ३।१४) ६. का. उ० सू१।५७) ७. का. उ- सू ० ५।२२। ८. का० उ० सू.०२५७] १. का० उ० सू० २।५१८ १२. का सू० ४।२।३०३ ११. का. सू. ४४.३१॥ १२. का० उ० सू० ६।३७० १३. का० उ०पू० २।४। १४. दीव्यन्ति कीडन्ति प्राणिनोऽत्र दिवस इत्यपि । १५. का.उ.सू. ३११ । १६. "वास उपसेवायाम” यास्यति सूर्यालोकं प्राणिनं वा वासरः । विग्रह "अत्र" इति पदमधिकम् । १७. नैतरसूत्रम् का उणादो लब्धम् । तत्र 'कृवाभ्यः सरका' ३३६२। इति सूत्रम् । वातीति वासरः,बाधातोः सरक् प्रत्यय इत्युक्तम् । तत्रैव चतुर्थपाद ३३ तमपरमपि सूत्रम् "पद्यसिवशियासिभ्यः सर:'" इति वासिधातोः सरप्रत्यय उक्तः । वासयतीति वासरः । कौमुदीस्थमुणादिसूत्रम् "अर्तिकमिर्मिभ्र. भिदिविवासिभ्यश्चित्" ३१२७॥ इति वासिधातोररप्रत्ययः ।