________________
૨૮
अमरकीतिविरचितभाष्योपेता
सप्ताद्यश्वो मयूखचान् ।। ५२ ॥ अश्वशब्दस्य (धात् ) पूर्व यदि सप्तादि ( स शब्दः ) तदा सूर्यनामानि भवन्ति | सप्तवाहः । सप्ताश्वः 1 सप्ततुरगः । सप्तवाजी । सप्तयः । सप्तधुर्यः । सप्ततुरङ्गमः । सससतिः | सप्तावां । सप्तहरिः । सतरघ्यः ।
खं विहायो वियद् व्योम गगनाकाशमम्बरम् ।
द्यौर्नभोऽम्रोऽन्तरीक्षं चएकादश गगने । खनति शून्यत्वेन खन्यते वा 'खम् । विबहाति सर्वं विहाय । प्रवाय विहायसा पक्षिणा मार्ग विहं यच्छतीति वियत् । ( अथवा बीना पक्षिा मार्ग यच्छति वियत् )। अमरेन्द्रभाष्ये
"षियच्छति विरमति वियत् ।" वायुना वीयते (व्यवति व्यव्यते था) व्योमन् । "सियदि मविवरि१० वरामुपधायाः'' एषामुपधाया वकारस्य चोट भवति । 'सर्वधातुभ्यो मन्" (इति विपूर्वकादवेर्मन्) । गम्यते
सर्वमनेन गगनम् । क्लीवे धा । गच्छत्यनेन गगनं वा । आकाशन्ते सूर्यादयोऽत्राकाशम् । न काशते वा छान्दस्रो दीर्घः । अम्बते शब्दायते अम्बरम् । दयन्ति पक्षिणोड चौः । स्याम् । नाति बध्नाति सर्वमात्मना सान्तम् नमः | नभम् इत्यदन्तम् नभसं च । न भाजतेऽभ्रम् | अन्तः ऋक्षाण्यत्र अन्तरीक्षम् ।
पृषोदरादित्वम् । द्यावाभूम्योरन्तरीक्ष्यते वा अन्तरिक्षम, अन्तरीक्षं च | मरुवर्मन् | तारापथः । पुष्करम् । १५ विष्णुपदम् । त्रिदिवम् । नाकम् । अनन्तम् । सुरवल्म । महाब (वि) लम् । देश्यान् ।
मेघवायुपथोऽप्यथ ॥ ५३ ॥ मेघशब्दाने वायुशब्दाने च पथशब्दे प्रयुज्यमाने श्राकाशनामानि भवन्ति । मेघपयः । मेघमार्गः। धनपथः। वनमार्गः । पर्जन्यपथः । पर्जन्यमार्गः । मिहिरपथः । मिहिरमार्गः । नम्राटपथः । नभ्रामार्गः ।
तडित्पतिपथः । तडिस्पतिमार्गः। सौदामिनीपतिपथः। सौदामिनीपतिमार्गः । वायुपथः । वायुमार्गः। २० वातपथः । वातमार्गः। अनिलपथः। अनिलमार्गः । मरुत्पथः । मरुन्मार्गः । समीरणपथः । समीरणमार्गः । गन्ववाहपथः । गन्धवादमार्गः । श्वसनपथः । श्वसनमार्गः | सदागतिपथः । सदागतिमार्गः |
तचरः खेचरःतत्र श्राकाशे चरतीति तच्चरः। आकाशाने चरशब्द प्रयुज्यमाने विद्याधरनामानि भवन्ति । खचर: 1 विहायश्चरः । वियश्चर: 1 व्योमचरः। नभश्वरः | गगनचर। अम्बरचरः । आकाशचरः | अन्तरिक्ष२५ चरः । मेघश्यचरः । मेघमार्गचरः । वायुपथचरः । वायुमार्गचरः । धनपथचरः। धनमार्गचरः । धनाधन
पथचर: 1 घनाघनमार्गचरः । जीमूतपथचरः । जीमूतमार्गचरः । अभ्रपथचरः । अभ्रमार्गचरः | चलाइफपथचरः । ग्लाइकमार्गचरः । पर्जन्यपथचरः । पर्जन्यमार्गचरः । इत्यादिनामानि विद्याधरस्य ज्ञेयानि |
तद्गः , तत्र गगने गच्छतीति तद्गः । गगनाध्ये “ग' शब्दे प्रयुज्यमाने शकुन्तनामानि भवन्ति । ३० खगः | विहायोगः । वियद्गः। व्योमगः । नभोगः | गगनमः । यंगः । श्राफाशगः | अन्तरिक्षणः ।
१. "स्खनु अघदारणे" डप्रत्ययः । "खर्व गतौ" खर्वत्यस्मिन्निति वा विग्रहः । अत्रापि हः । २. उक्तविग्रह "श्रोहाक् त्यागे” हाधातोः “वहिहाधा पश्छन्दमि" ४१२२] इत्यसुन् णित्वं च । गित्वाद्युक् । विशेषेण हाययति गमयति विमानादीन् इत्यपि बोध्यम् । "हय गतौ"प्यन्तादसुन् । ३. क्षीर०भा० ११२।२। ४. का. सू० ४|११५७। ५. का० उ० सू० ४।२८१ ६. "गमेगंभू" इति युच गश्वान्तादेशः । ७. महाविल. शब्दस्याकाशवाचकत्वेऽमरकोषमधस्ताल्पमाणम् --"तारापथोऽन्तरीक्ष च मेघावा च महाविलम्" १२।२। क्षेपक।