________________
नाममाला मेघपथगः । मेघमार्गगः । इत्यादिनि शातम्यानि ।
पक्षी पत्री पतत्र्यपि । शकुन्तिः शकुनिर्षिश्च पतको विष्किरोऽन्यथा ॥५४|| सप्त पतङ्क । पक्षाः सन्त्यस्य पनी । पत्राणि सन्स्यस्य पत्री । नान्तः । पततीति पत्रिः । त्रिप्रत्यये इदन्तः । पतत्राणि सन्त्यत्य पतत्री । नान्तः । पततीति पते परतोऽत्रिप्रत्यये इदन्तो वा पतत्रिः । हलायुध. ५ भाष्यकारेण डालणिकेन-पत्रिशब्दः पत्रिन नकारान्तः पत्रिरिकारान्तश्च व्याख्यातः । अमरसिंह-1 नाममालायाम् -
"पतत्रिपत्रिपतगपतपत्ररथाण्डजाः।
नगोकोवाजिविकिरविविष्फरपतत्रयः ।।" इकारान्तः पत्रिशब्दः पठितोऽस्ति । भाष्यका क्षीरस्वामिना पतनिरिकारान्तो निषिद्धः । १० "पतेरनिरिति" भान्सा पतत्रि ग्रन्थ दिदन्तं मन्यते । एवं कथितमस्ति श्रीमदमरकीर्तिना दूयोर्वचनं । प्रमाणम् । शब्दानों वैचित्र्यं वर्तते । नभसा गन्तु शक्नोति शकुन्तः । शकुन्तिः । एवं शकुनिः । एवं माकुनी । शकुन्तः । शकुन: । द्वौ अदन्ती । घयतीति विः । “वैनो डि'" । पतेन वेगेन गनछतीति पतङ्गः । विकिरति पत्राणि विष्किरः ।
वर्णागमो गवेन्द्रादौ सिंहे वर्णविपर्ययः ।
षोडशादौ विकारस्तु वर्णमाश: धूषोदरे ।। सुद्धागमः । विकिरश्च ।
जाङ्गलं पिशितं मांसं पलं पेशी च
पञ्च मांसे । गल्यते अद्यते जाङ्गले जङ्गलं च । पिश्यते रुधिरादिभिः पूर्यते पिशितम् । मन्यते सम्भाव्यते शरीरोपचयोऽनेनेति मांसम् । “वृतृ बदिनिमनिकस्यशिकपिम्यः सः" । एभ्यः सः प्रत्ययो २० भवति । पलयते ( पालयते ) देहं पलम्। रुधिरादिभिः पिश्यते (पिंशति) शरीरम् पेशी । आमिपम् । रुच्यम् । तरसम् ।
तप्रियः। वस्य मांसस्य प्रियः । आभिपशब्दाने प्रियशब्दे प्रयुज्यमाने राक्षसनामानि भवन्ति । जाङ्गलप्रियः । पिशितप्रियः । मांसप्रियः । पलप्रियः । पेशीत्रियः ।
यातुधानस्तथा रक्षो'ही यातुधाने | यातूमि यातना धीयन्ते ऽस्मिन् यातुधानः । रक्षतीति रक्षः' । राक्षसः | कौणपः । झज्यादः । नैऋतः । नैकसेयः । नैकपेयश्च । विपुसेऽपि ( कर्नुरः । असपः ) । कीनाशो नानार्थे ।
राब्यादिचर इष्यते ॥ ५५ ॥
१. अम० को० २।५।३४। २. क्षीर० भा० २।५।३४ | ३. का. उ. सू. ४|| रामाश्रमस्तु . वातीति विः । “वाते ढिच्च" इत्याह । ४. पतेन बेगेन गच्छतीति विग्रहे तन्साधु-वं कल्पनीयम् । तादृशसूत्राs. नुपलम्भात् । पतायुष्यते इति पतङ्गः । "नुपतिभ्यामङ्गः” का. उ. सू. ५१२२॥ इत्यङ्गप्रत्ययस्तु युक्तः । 'तृपतिभ्यामङ्ग"इत्यङ्गप्रत्ययः । ५. "पृषोदरादयः” २।२।१७२। शा० कारिका । ६. "पिश अवयवे" पिंशति पिश्यते स्म वा पिशितम् । "पिशेः किच" उ०सू. ३६५। इतीतन् । अथवा क्तः। इति रामाश्रमः । ७. का० उ०पू०४।५३ । ८. रक्षन्त्यस्मादिति रक्षः । "सर्वधातुभ्योऽसुन्" | "भीमादयोऽपादाने इत्यन्यत्र ।