________________
अमरकीर्तिविरचितभाष्योपेता रात्रिशब्दारे चरशब्द प्रयुज्यमानै राक्षसनामानि भवन्ति | रात्रिचरः | निशाचरः। क्षणदाचरः । रजनीचरः | नक्तवरः । दोषाचरः । इत्यादीनि शावव्यानि |
प्रारभ्यते स्वर्गवर्गः सुतोऽदितेस्अदितिशब्दाने सुतशब्द प्रयुज्यमाने दैत्य ( देव ) नामानि भवन्ति । अदितिसुतः । अदिति. तनयः । अदितिपोतः । अदितिदारकः । अदितिमन्दनः । अदित्यर्भकः । अदितिस्तनन्धयः । अदित्युत्तानशयः ।
तडिद्धन्वा सेन्द्रो देवः सुरोऽमरः । पश्च देव । सह इन्द्रेण वर्तते हाते सद्रः। दिबु क्री."-- दिव् । दीव्यन्ति क्रीडन्ति स्वर्गेऽ २० सरोभिः सह विलसन्ति देवाः । अचा सिद्धम् । अथवा दीव्यति क्रीडति परमानन्दपदे
देवः । सुन्नु राजते सुरः । तथा सुरन्ति सुराः ।“सुर ऐश्वर्य"सुरा एषामस्तीति वा । "अर्शसादिभ्योऽ""। यतोऽधिजा सुरा तैः पीता 1 न म्रियते अमरः । आदित्याः । त्रिदशाः · सुमनसः । स्वर्गीकसः । देवताः । गीर्वाणाः । ऋभवः | मरुतः । वृन्दारकाः । निर्जराः । अस्वप्नाः। विबुधाः । त्रिविष्पसदः । लेखाः । सुपर्वाणः । अमृताशनाः । अनिमिषाः । दैवतम् ।।
स्वद्याः स्वर्गोऽथ नाकश्च, चत्वारः स्वर्गे | मुदितो जाः स्वरति शब्दं करोत्यत्र रान्तमव्ययम् । स्यर् । “दिबु क्रीडादिर" | दीव्यन्ति कीडन्ति अत्र पुण्यवन्तः इति द्यौः । “दिवहिविः' प्रत्ययो भवति । असौ सुष्ठ अयंते स्वर्गः । "तु' भृभ्यां गः' गप्रत्ययः । नास्त्यकं दुःखमत्र नाकः । उभयम् ।
तद्वासस्त्रिदशो मतः ।। ५६ ॥ सस्व स्वर्गस्य वासः,तदू वासः-स्वर्गवाः । योवासः,स्वर्गवासः,इत्यादीनि देवनामानि भवन्ति ।
तत्पतिः तस्य देवस्य ( स्वर्गस्य च) पतिः, तत्पतिः । देवपतिः, सेन्द्रपतिः, स्वर्गपासपतिः, स्वर्गपतिः, नाकपतिः, नाकेन्द्रः, इत्यादिपर्यायनामानि इन्द्रस्य ज्ञेयानि ।
___ शक्र इन्द्रश्च शुनासीरः शतक्रतुः। प्राचीनबर्हिः सुत्रामा वत्री चाखण्डलो हरिः ॥ ५७ ॥ शत्रुर्बलस्य गोत्रस्य पाकस्य नमुघेरपि । वृत्रहा च सहस्राक्षो गीर्वाणेशः पुरन्दरः ॥ ५८ ॥ विडोजाश्चाप्सरोनाथो वासवो हरिवाहनः । मरुतश्च मरुत्वाँश्च वृपा चैरावणाधिपः ॥ ५६ ।।. शतमन्युस्तुरापाट् च पुरुहूतश्च कौशिकः ।
संक्रन्दनोऽथ मयवान् पुलोमारिर्मरुत्सखः ॥ ६ ॥ त्रयस्त्रिंशदिन्ने । पातुं शक्नोतीति शकः | "स्फायितश्चिवञ्चिशकिक्षिपिक्षुदिरुदिमदिचन्द्यु
__... -----
-
---
--
--.
-
१. "अर्श श्रादेरः" जै० स० १११।५०। २. का. 3. सू० ६।५३॥ ३. का. उ. सू० ५।६० | ४. तस्मिन् स्वर्गे वसतीति तद्बासः । णप्रत्ययः । स्वर्गर्यायार्थात् परत्र वासशब्दे प्रवुन्यमाने त्रिदशनामानि भवन्तीत्यर्थः । ५. का० उ० सू० २११४)