Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
नाममाला
नितम्बिन्यबला बाला कामुकी वामलोचना ।
भामा तनूदरी रामा सुन्दरी युवती चला ॥३१॥ द्वाविंशतिः स्त्रियाम् । रतृा प्राच्छादने" स्तृणात्याच्छादयति स्वदोषान् परगुणानिति स्त्री। उपादौ । स्तृणात्याच्छादयत्ति लनवाऽत्मानमिति स्त्री । स्तृणातेष्टत् " प्रत्ययो भवति । अकारमात्रः । "स्मृवर्णः । अथवा इटपाठः । सबभाजन वादिनीयः । डमरो नदाद्यर्थः । रकारमात्र एव | श्रमरसिहभाष्ये -स्यायस्य तेऽ) स्या गर्भः स्त्री।" तया च हलायुधे"स्तरणाति विवेकमाचिनत्ति स्त्री" | नरस्य स्त्री जातिश्चेत नारी। नरें वनति भजने वनिता । मुह वैचित्ये कायेंघु मुह्यति मुग्धा । "मुहर्थक इस्व गः ।" भामते कुप्यते (ति) भामिनी । [भामः] क्रोधी त्यस्याः वा भामिनी । त्रिभेत्यस्माद(त्यसौ)भीरुः । "भियो रुग्लुको च ।" भीरुः । प्रशस्तान्यङ्गान्यस्या श्रङ्गना। लाइयति, (लइति) विलसति, ललपति (ललति) नरमीप्सते वा ललना । "लल ईप्सायाम" | भोगान् १० कामयते कामिनी । युधः सौत्रोऽयं धातुः सेवाऽर्थे । योषति पुरुषं गच्छति रतेच्छया प्रात्मनो योषा । "कष शिष जप झष दष मष रुष रिष यूष जय हिंसाः " । योपति हिनस्ति हन्तीति योषित् । “हस्तडि. रुहियुषिभ्य इतिः" एभ्य इतिप्रत्ययो भवति । इकार उप्यारणार्थः । श्रमरसिंह-"योति घुसा योपिन् ।' अनादित्वादाम्प्रत्यये योरिता च । सीमन्तोऽस्तस्याः सीमन्तिनी। बध्नाति चित्तं बधूः । नितम्बोऽस्त्यस्या नितम्बिनी । न विद्यते बलमस्या अबला । 'बा' सौभाग्यं लाति गृहातीति बाला । “कम् कान्ती" कम । १५ "“कमेरिमिङ् कारितम्" इन । "श्रस्योप." दीर्घः । कामयते इत्येवंशीला कामुकी । " शकमगमहनकृषभस्थालपपतपदामुकम् ।" 'कारितलोपः । " निमि" दीर्घाभावः । अकाराऽनुबन्घत्वात्पूर्वस्योप दीर्घः । वामे सुन्दरे लोचने नेत्रे यस्याः सा यामलोचना। "भाम को" चुरादौ । भामयति । 'भाम क्रोध भ्वादापकाराऽनुबन्ध श्रात्मनेपदी । भामते भामा । चक्षुर्दोषादिदर्शनात् । तनु सूक्ष्मदरं यस्याः सा तनूदरी। नरेणु रमते, मनांसि रमयति वा रामा' । सुष्टु द्रियते श्राद्रियते जनोऽत्र, शोभनी दरो २० वराङ्गच्छिद्रमस्या वा १३ सुन्दरी । अथवा 'सुन्दर' इति सौत्रोऽयं धातुः । युवत् शब्दानदादिविहितस्तिः४, युवतिः। यु मिश्रणे यौति नरान् मिश्रयति प्रोणादिको वा अतिः युवतिः । खिय मीः । युवती । यूनीत्यन्यः । तथाहि प्रयोगः--
"भर्ता संगर एवं मृत्युवसति प्राप्तः समबन्धुभिः, यूनी काममयं दुनोति च मनो वैधन्यदुःखाद् वधूः । बालो दुस्त्यज एक एव च शिशुः कष्टं कृतं वेधसा,
जीवामीति महीपते प्रलपति यदरिसीमन्तिनी।" चलचित्तान्पुरुपान् चालयतीति चला" । वामनेत्रा, पुरन्धी, वासिता, वर्णिनी,प्रमदा, रमणी,
-
-.--..--
१. का. उ० ४।३६ । २. का. सू. १।२।१०। ३. क्षी० भार २ २ । ४ का ३० ६।३८४ इति धिक् म हस्य गश्च । ५. का०सू० ४१४५६ । ६. का . १।३५ । ७. क्षी० भार शार/ ८. का रू० उ० ४६२ । ५. काल सू० ४।४।३४ । १०. कारितस्यानामिड्विकरणे का० सू० ३१६।४४ इत्तीनो लोपः । इनः कारितसंज्ञा कातन्त्रव्याकरणे । ११. निमित्तापाये नैमित्तिकस्याप्यपाय: इति परिभाषेन्दुशेखरे अकृतव्यूहपरिभाषार्थरूपः । १२. रमते रामा । ज्वमादित्वाम्णः । रमयतीति तु न युनम, ण्यन्तस्य ज्वलादित्वाभावात् । १३ सु-अतीव उननि सुन्दरी । उन्दी क्लेदने । बाहुलकादरप्र० । शकन्भ्वादित्वादुकारस्य पररूपम् । गौरादित्वान्दीप् इति रामाश्रमः । १४. का० सू० २४.५० । १५. चलचिरीः पुरुश्चलती त चलत्येव विग्रहः । पचायच् । णिजन्तातु चाला इति स्यात् ।

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150