Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 31
________________ १५ अमरकीर्तिविरचितभाष्योपेता अक्रा०' । मोऽनु०२ । ताजति उतक । स्तूयते सोनमः । आत्मनो जात: आत्मजः । प्रकर जाता प्रजा । " "सतमीपञ्चम्यन्ते जनेईः ।" बालः, पाकः, अर्भकः, गर्भपोतश्च । पृथुका, शिशु, शावः, डिम्भः, बद्धः, माणवकः, भ्र णः ।। उद्वहस्तनयः पोतो दारको नन्दनोऽर्भकः । स्तनन्धयोत्तानशयोअष्टौ बालके । उदहतीति उद्धहः । स्वश् | तनोति विस्तारयति वंशम, तनयः। "तने: क्यः ।" पवते वातेन पोतः' । दारयति दृणाति वा तरुणीनां मनांसि दारकः। 'टुमदि समृदी।' नन् । अत एव नन्द् । नन्दति कश्चित्तमन्यः प्रयुङ्क्ते । ""धातोश्च होतो ( हेतौ " दम् । नन्दयतीति नन्दनः । "नन्दि' वासिमदिदूषिसाधिशोभिवर्षिभ्य इनन्तन्धोऽसंज्ञायाम्' युप्रत्ययः । स्वमते "नन्द्यादेयुः" यु प्रत्ययः “युबुझानाम० - इति युस्थाने अनः । “१२कारितस्यानामि० कारितलोपः । 'अह मद्द पूजायाम्' अईत्यकः । ॥१७मूकादयः ।' मूकयुकार्भकपृथुकवृकस्कभूकाः एते कात्ययान्ता निपात्यन्ते । स्तनौ धयतीति स्तनन्धयः । 1४'शुनीस्तनभुञ्जकूलास्यपुष्पेषु घेरा ।" खश् । उत्तानः शेते उत्तानशायः । १उत्तानादिषु कर्तृषु'' च । __ स्त्री चेद् दुहितरं विदुः ॥४०॥ पुत्र्यां दुहितर १६ दोग्धि मातृकुल दुनोति वा विदुः कथयन्ति । तनया, पुत्री । वयस्याऽली सहचरी सधीची सवयाः सखी। षट् सख्याम् । वयसा तुल्या वयस्या। वयसी च । श्रा समन्ताच्चित्तं लाति मालिः । नियामीः । माली। सह साई चरतीति सहचरी । सहाम्चतीति सभ्यङ्। १७ सहसन्तिरसां सभिसमितिरयः 1" ईप्रत्यये सध्रीची । सह वयसा धर्तते सषया:१८ ! समानं त्यातीति सखिः (खा ) ! नियामी: सखी। २६ "सख्यादयः" सखि अश्रि प्रदि इत्यादयो डिप्रत्ययान्ता निपात्यन्ते । आलीविवर्जितं मित्र सम्बन्धो मित्रयुक् सुहृत् ॥४१॥ चल्यारो मित्रे । श्राली रहितानि वयस्यादीनि नामानि मित्रधाच्यानि स्युरित्यर्थः । भिमिदा स्नेहने । मेद्यति स्म मेदते स्म वा स्नेहयुक्तो भयति स्म वा मित्रम् । २०"चिमिदिभ्यां प्रक्" प्राभ्या २१ १. "अकारादसम्बुद्धौ मुश्च" इति पूर्ण | का. सू० २।।७। इति सेलोपो मुरागमश्च । २ "मोऽनुस्वारं व्यसने' इति पूर्णम् । का० सू० १।५।१५। ३. "तुज हिंसाबलादान निकेतन' । चुरादौ वा णिच् । तोजति पितृधनमादरी 'तुक्' इति टीकाशयः । ४. तौति पुरयति पितृकार्य पितुरभावेऽपीति तोकम् । तुः सौत्रो धातुहिमावृत्तिपूर्ति । बाहुलकारकः इति व्युत्पत्यन्तरमप्यूश्यम् । ५. का. सू० ४।५।५१॥ इति जनेर्डः । ६. का० उत २।२५। इति तन् धातोः कयप्रत्ययः। ७. पवते बातेनेति विग्रहस्तु नौका. वाचकपोले बौध्यः । पुप्रार्थे तु पुनाति पवते वा वंशं पोतः । मगवाहवाम' - इति का० उ० ४।२७। सूत्रेण तप्रत्ययः । ८. युवतिमनीदारगणं बालद्वारा न घटते । श्रतो दृणाति दारयति वा मातुर्योक्नम्, पित्रोनिस्सन्तानता जन्यातिवति तदाशयोऽयुन्ने यः । ६. का. सू० ३१२।१०। १०. का० सू० ४।२।१२/ "नन्द्यादे युः' इति सूत्रे दुर्गवृत्तिः । ११. का० सू० ४।६।५४ । १२. का० सू० ३।६।१४। इतीनो लोपः । इनः कारितसंशा कातन्त्र । १३. का० उ० २।५८३ १४. का. सू० ४१३१३१॥ १५. का. सू० ४१३१८ अत्र दुर्गवृत्तिः । १६. दोग्धि पितृकुलं दहति दुनोति षा मातृकुलं दुहिता । स्वादिस्यात्तृनप्रत्यय इत्याशयः । १७. का० सू० ४।६।७१॥ इति सदस्य मध्यादेशः । १८. समानं वयो यस्या इति विग्रहो न्याय्यः । ज्योतिर्जनपदेति समानस्य सादेशः । १९. का० उ० ४।९।२०. का० उ० ४।४० | २१. मेद्यति मेदते इति वर्तमामकालिको विग्रहो युक्तः, न तु भूतकालिकः ।

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150