________________
१५
अमरकीर्तिविरचितभाष्योपेता अक्रा०' । मोऽनु०२ । ताजति उतक । स्तूयते सोनमः । आत्मनो जात: आत्मजः । प्रकर जाता प्रजा । " "सतमीपञ्चम्यन्ते जनेईः ।" बालः, पाकः, अर्भकः, गर्भपोतश्च । पृथुका, शिशु, शावः, डिम्भः, बद्धः, माणवकः, भ्र णः ।।
उद्वहस्तनयः पोतो दारको नन्दनोऽर्भकः ।
स्तनन्धयोत्तानशयोअष्टौ बालके । उदहतीति उद्धहः । स्वश् | तनोति विस्तारयति वंशम, तनयः। "तने: क्यः ।" पवते वातेन पोतः' । दारयति दृणाति वा तरुणीनां मनांसि दारकः। 'टुमदि समृदी।' नन् । अत एव नन्द् । नन्दति कश्चित्तमन्यः प्रयुङ्क्ते । ""धातोश्च होतो ( हेतौ " दम् । नन्दयतीति नन्दनः । "नन्दि' वासिमदिदूषिसाधिशोभिवर्षिभ्य इनन्तन्धोऽसंज्ञायाम्' युप्रत्ययः । स्वमते "नन्द्यादेयुः" यु प्रत्ययः “युबुझानाम० - इति युस्थाने अनः । “१२कारितस्यानामि० कारितलोपः । 'अह मद्द पूजायाम्' अईत्यकः । ॥१७मूकादयः ।' मूकयुकार्भकपृथुकवृकस्कभूकाः एते कात्ययान्ता निपात्यन्ते । स्तनौ धयतीति स्तनन्धयः । 1४'शुनीस्तनभुञ्जकूलास्यपुष्पेषु घेरा ।" खश् । उत्तानः शेते उत्तानशायः । १उत्तानादिषु कर्तृषु'' च ।
__ स्त्री चेद् दुहितरं विदुः ॥४०॥ पुत्र्यां दुहितर १६ दोग्धि मातृकुल दुनोति वा विदुः कथयन्ति । तनया, पुत्री ।
वयस्याऽली सहचरी सधीची सवयाः सखी। षट् सख्याम् । वयसा तुल्या वयस्या। वयसी च । श्रा समन्ताच्चित्तं लाति मालिः । नियामीः । माली। सह साई चरतीति सहचरी । सहाम्चतीति सभ्यङ्। १७ सहसन्तिरसां सभिसमितिरयः 1" ईप्रत्यये सध्रीची । सह वयसा धर्तते सषया:१८ ! समानं त्यातीति सखिः (खा ) ! नियामी: सखी। २६ "सख्यादयः" सखि अश्रि प्रदि इत्यादयो डिप्रत्ययान्ता निपात्यन्ते ।
आलीविवर्जितं मित्र सम्बन्धो मित्रयुक् सुहृत् ॥४१॥ चल्यारो मित्रे । श्राली रहितानि वयस्यादीनि नामानि मित्रधाच्यानि स्युरित्यर्थः । भिमिदा स्नेहने । मेद्यति स्म मेदते स्म वा स्नेहयुक्तो भयति स्म वा मित्रम् । २०"चिमिदिभ्यां प्रक्" प्राभ्या २१
१. "अकारादसम्बुद्धौ मुश्च" इति पूर्ण | का. सू० २।।७। इति सेलोपो मुरागमश्च । २ "मोऽनुस्वारं व्यसने' इति पूर्णम् । का० सू० १।५।१५। ३. "तुज हिंसाबलादान निकेतन' । चुरादौ वा णिच् । तोजति पितृधनमादरी 'तुक्' इति टीकाशयः । ४. तौति पुरयति पितृकार्य पितुरभावेऽपीति तोकम् । तुः सौत्रो धातुहिमावृत्तिपूर्ति । बाहुलकारकः इति व्युत्पत्यन्तरमप्यूश्यम् । ५. का. सू० ४।५।५१॥ इति जनेर्डः । ६. का० उत २।२५। इति तन् धातोः कयप्रत्ययः। ७. पवते बातेनेति विग्रहस्तु नौका. वाचकपोले बौध्यः । पुप्रार्थे तु पुनाति पवते वा वंशं पोतः । मगवाहवाम' - इति का० उ० ४।२७। सूत्रेण तप्रत्ययः । ८. युवतिमनीदारगणं बालद्वारा न घटते । श्रतो दृणाति दारयति वा मातुर्योक्नम्, पित्रोनिस्सन्तानता जन्यातिवति तदाशयोऽयुन्ने यः । ६. का. सू० ३१२।१०। १०. का० सू० ४।२।१२/ "नन्द्यादे युः' इति सूत्रे दुर्गवृत्तिः । ११. का० सू० ४।६।५४ । १२. का० सू० ३।६।१४। इतीनो लोपः । इनः कारितसंशा कातन्त्र । १३. का० उ० २।५८३ १४. का. सू० ४१३१३१॥ १५. का. सू० ४१३१८ अत्र दुर्गवृत्तिः । १६. दोग्धि पितृकुलं दहति दुनोति षा मातृकुलं दुहिता । स्वादिस्यात्तृनप्रत्यय इत्याशयः । १७. का० सू० ४।६।७१॥ इति सदस्य मध्यादेशः । १८. समानं वयो यस्या इति विग्रहो न्याय्यः । ज्योतिर्जनपदेति समानस्य सादेशः । १९. का० उ० ४।९।२०. का० उ० ४।४० | २१. मेद्यति मेदते इति वर्तमामकालिको विग्रहो युक्तः, न तु भूतकालिकः ।