________________
नाममाला
१ अक् प्रत्ययो भवति । ककारी यण्वभावार्थस्तेनागुणत्वम् । सम्यक् स्नेहेन बध्नातीति सम्बन्धः । मित्र युनक्तीति मित्रयुक् । सुष्टु हरति चित्तं सुखद् । शोभनं हृदयं यस्य वा । सखा, स्निग्धः ।
सहकृत्वा सहकारी सहायः सामवायिकः । चत्वास सहाये । सहकृतवान् सहकृत्वा । "कृत्रश्च वनिप् प्रत्ययः । प्र. सि | "धुटि: चा" दीर्घः । सह समन्ताकरोतीति सहकारी । "नाम्न्यजाती णिनिस्ताच्छील्ये”। सह सार्धम् प्रयते ५ गच्छति सहायः । समवाये नियुक्तः सामवायिकः । इकण् ।
सनाभिः सगोत्रो बन्धुश्च सोदय: चत्वारो भ्रातरि | समाना नाभिर्यस्य सनाभिः । समान गोत्रं यस्य सगोत्रः । बमाति स्नेहेन बन्धुः । “पट्यसि बसिहनिमनित्रपीन्दिकन्दिनन्धिबह्मणिभ्यश्च'' एभ्य एकादशभ्य उः प्रत्ययो भवति । सोधी । मामा, मग, पा, सदर, श्रात्मीयः, वजनः, प्रासः, शातिः, १० सनामेयः, सपिण्डः ।
अवरजोऽनुजः ॥ १२॥ कनीयान्दौ (यो) लघुमातरि । अवर पश्चाजातः अबरजः । (अनु) पश्चाजातः अनुजः । "सतमी-६ पञ्चम्योर्ज ( म्यन्ते ज) नेर्ड:" । अयमनयोरतिशयेन युवा कनीयान् । “युवाऽल्पयोः" कन्या । कनिष्ठः। १५
अग्रजो ज्येष्ठः अने जातः अग्रजः। प्रकृष्टो वृद्धी ज्येष्ठः। "पृद्धस्य ज्यः'' वृद्धशब्दस्य ज्य श्रादेशी भवति । पूर्वजः, वरिषः, वर्षीयान, भनिया।
भ्रातृजानी स्वसाऽनुजा । त्रयो भगिन्याम् | भातुर्जाता भ्रातृजानी' । स्वस (स्य) ति क्षयति क्षिपति चित्तं स्पस् । २० दन्तः । अनु पश्चाजाता अनुजा | भगिनी । भग्मी च । जामिः । यामिश्च |
भत्तु स्वसा ननान्दा स्यात्स्यात् भवेत् । भर्तुःस्वसा भगिनी । ननान्दा | "दुनदि समृगौ” । नद् । "अत'' एक." नञ् पूर्वः। न नन्दति मातृवाया यस्यां सत्यां सा नमान्दा ! "नधि च नन्देऋन् दीर्घश्व" नभि उपपदे
---- -
..-- १.सुष. हरतीतिव्युत्पत्तिस्तु तान्तसुहत्शब्दे सम्भवति । मित्रवाचकदान्तमुद्शब्दे तु शोभनं हृदय यस्थेत्येव । हृदयस्य हृदादेशः समासे । २. का०सू० ४।३।९।। ३. "घुटि चासम्बुदी"|४.का.सू. २।२।१७ का०सू० ४।३१७६१ ५.का० उ० ११६) ६. का.सू.० ४।३।९१। ७. वर्तमानकातन्त्रे नोपलब्धम् । ८. वर्तमानकातन्त्रे नोपलब्धम् । ९. नान्यस्मिन्कोषे भातवानीशब्द उपलब्धः, नाष्येतत्साधकं किमपि ग्याकरणसूत्रम् । भ्रातुतिति विग्रहोऽपि भगिन्यर्थे ऽसंगतः । तथापि भ्रात्रा सह मातुजातेति विगृह्य बाहुलकादौणादिकमणप्रत्ययं जनधातोः प्रकल्प्य भणन्तत्वान्डीपि प्रातबानीति शब्दो ग्रन्थकारप्रत्ययात् कथञ्चित समाधेयः । १० स्वस्यति क्षिपति चित्तं भातुः स्वसेति विग्रहो बोध्यः । “अमु क्षेपणे" दिवादौ । सुपूर्वकाक्ततः "सुज्यसेऋन्” इति ऋन्प्रत्ययः । कातन्त्रोणादौ तु "स्वस्रादयः" इति 'श्वस् प्राणने इत्यत ऋन्प्रत्यये शकारस्य सकारे च "श्ववितीति स्वसा" इत्याह । अत्र क्षिपतीति दर्शनात् 'असु क्षेपणे इत्येव भाष्यकरभिप्रेत इति शयते । ११. "अत एव वर्जनादिदमनुबन्धानां नोऽस्तीति" दुर्गवृत्तिः । का० सू० ३।६।१० १२. का. उ. सू० २।३९|