________________
अमरकीर्तिविरचितभायोपेता मति नन्देर्धातोन् प्रत्ययो भवति अक्रारो दीर्घश्व भवति । ननान्दा इति बातम् ।
मातुलानी प्रियाम्बिका ।। ४३ ॥ द्वौ मातुलभायाम् । मातुलस्येयं भार्या मातुलानी । “इन्द्र वरुणभवशवरुद्रहिमयमारण्ययवयवनमालाचार्याणामानुक ईपच" | अम्व अम्बिका । "अम्बादिभ्यो दलेका:" ड, ल, इक, प्रत्यया ५ भवन्ति । प्रिया चासौ अम्बिका प्रियाम्बिका।
वैशिविरभित्रोऽरिदि सपत्नो द्विषद्रिपुः ।
भ्रातृव्यो दुर्जनः शत्रुर्दुष्टो द्धपी खलोहितः ।। ४४ ॥ पञ्चदश शत्रौ। विशिष्टाम ई लक्ष्मीम् ईरयति निर्गमरति वीरः, वीरस्य कर्म वैरम् । [ वैरमस्यास्तीति वैरी।] बैरिपुरमियर्ति गति श्रारातिः। श्ररातिश्च । न मित्रम् अमित्रम् । १. अधर्मान्तादिवत् | "विपक्षे नन" इति सारस्वत सूत्रम् । शत्रुत्वमियत्ति अरिः । द्वेष्टीति विट् ।
"सत्"सूतिष्द हदुइयुजविदभिदछिदजिनीराजामुपसर्गेऽपि वियू । एकार्थाऽभिनिवेशेन समानं पतति सपलः। द्विण्टे विषन् । निष्ठुर रयति रिपुः । ज्जतकुंबल्गुफल्गुशिशुरिपुपृथुलषयः ।" एते उप्रत्ययान्ता निपात्यन्ते । निपातनमप्राप्त प्रापणार्थ प्रामस्य बाधनार्थम् । लक्षणेन यवदसिद्ध तत्सर्व
निपातनासिद्धम् । तथा झीरस्वामिनः- "रेपयति रिपुः। रेपू गो । भ्रातरं व्यरति मारयति १५ भ्रातृव्यः । दुष्टजनः दुर्जनः । परमभहारकोयश कीर्तिसम्भाषितग्रन्थे ---
"प्रशस्या न नमस्याऽपि दुजनैर्या विधीयते ।
कण्दकः पादलग्नोऽपि न शुभाय प्रजायते ।।" सथा च सूक्तिमुक्तावल्याम् - "वर क्षिप्तः पाणिः कुपितफणिनो पत्रकुहरे
वरं झम्पापातो ज्वलदनलकुण्डे विरचितः । वरं प्रासप्रान्तः सपदि जठरान्तर्विनिहितो
न जन्यं दौजन्यं तदपि विपदा सद्म विदुषा ।" अब ये केचिद् दुर्जनाः सन्ति, तेषां मस्तकेऽशनिपाती भवतु । तथा च -
"दुज्जण सुछिया होत जगि सुयशु पयासिउ जेण ।
अमिर विसें वासरु तिमिण जिमि मरगउ कच्चेण ।।" शृणाति शीर्यते वा शत्रुः । दूष्यते निन्द्रते लोके दुष्टः। देष्टि । देषोऽस्त्यस्य वा द्विषन् ।
१. पा. सू. ४।१।४९। अत्र सूचे यमेत्यधिकः पाठः । २. "हायनान्तबुवादिभ्योऽण् 'युवादित्वादण् । ततो मत्वर्थे 'अत इन्टनौ" इतीन् । ३. " गती" । आइपूर्वकाद् ऋधातो हुलकादाविपत्ययः । अन्यत्र तु न राति सुखं ददातीति नत्र पूर्वकात् 'रा' (दाने) धातोः क्तिच् क्तौच संशयामिति तिच् । ४. "तदन्यतद्विरुक्तदभावेषु नव वर्तते" इति वक्तव्यम् | “अन् स्वरे' सार० समा० १४ सू० | ५ का सू० ४।३।७४।६. का० उ० सू० १।६। ७. क्षीर० भा० २।८।१०। ८. "ज्येा संवरणे" धातूनामनेकार्थस्वाद्धिसाथै वृत्तिः । आतोऽनुपर्ने कः । ५. निर्णयसागरयन्त्रालयकाशितकाव्यमालाससम गुच्छमूक्तिमुक्तावली ६१ श्लो० । १० सावयधः दो० २ । ११. "जयादयः । जत्रुश्मनु शिग्रुशत्रवः । एते कमत्ययान्ता निपात्यन्ते"। इति का० उ. दुर्ग• वृ० ३६६॥ १२. द्वेषोऽस्त्यस्येति केवलमा एभिप्रायल | विग्रहस्तु द्वेष्टीत्येव । शतप्र० ।