________________
नाममाला
देहापवनकायानं वपुः संहननं तनुः ॥ ३८ ॥
कलेवरं शरीरं च मूर्तिः दश देहे । देहश्च अपघनश्च कायश्च अङ्ग च | समाहारसमासत्वादेकवचनम् । दिह। देग्घीति देहः । "दिहिलिहिरिलषिश्वसिन्यध्यतावश्यातां च। ए ! नयाँत । अपहले अपचनः । "मूर्ती पनिश्च" अल् । चिञ् चयने । चि । चीयतेऽसौ फायः । "शरीरनिवासयोः कश्चादेः" ५ चिनोतेः शरीरे निवाले चार्थे बज भवति आदेश्च को भवति । उख. रणख, वख, मख, रख, लखि, इखि. वल्ग, रगि, लगि, अगि, वगि, मगि, स्वगि, इगि, रिगि, लिगि गत्यर्थाः । अङ्गति मरणं गच्छत्तीति अङ्गम् । उप्यन्ते पुरुषायों अनेनेति वपुः । ' पृवपिचसिजनितनिभनिभ्य उस्' एभ्य उस प्रययो भवति । संहन्यन्ते संपद्यन्ते धातयोऽत्र संहननम् । धातुभिः रसासगमांस मेदोऽस्थिमजस्तन्यन्ते तनुः । तनूः । उनादौ तविस्तारे। तनोतीति तनूः । 'कृषि"चमिनिपनि- १० अधिमर्जिर्जिन्य ऊ' एभ्य ऊप्रत्ययो भवति | कलते स्थिरत्वं गति कलेवरम् | कडति माद्यति वा कलेवरम् | कडेवरं च । अमरसिंहभाध्ये 'कल्पते कलेघरम् ।' शीर्यते क्षयं गच्छति रोगज्वरादिभिः शरीरम् । "कुशशौण्डप ईरः ।' एभ्य ईरप्रत्ययो भवति । उगादित्वात् । 'मूल मोहसमुच्छाययोः' मूर्छ । मूर्छनं भूतिः । स्त्रियां तिः । "घोषवत्योश्च कृति'.१ "इति नेट् । "राल्लोपः (प्यो) 'इति छकारलोपः । "नामिनावोंदकुछु रोयंञ्जने" १२ दीर्घः । व्यञ्जनम् । प्रथ० सिः। "रेफ.०१४ | विग्रहः। १५ वर्म । पुरम् । पिण्डम् । क्षेत्रम् । गोत्रम् | धनः । पुद्गलः | प्रतीकः । अवयवः ।
अस्मिन भवः अस्मिन् काये भवः कायभवः। देहभवः । अपघनभवः । अङ्गभवः । वपु वः । संहननभवः । तनुभवः । कलेवरभवः । शरीरभवः । मूर्तिभवः । कायजः । देहजः ! अपधनजः 1 अजः । वपुजः । संहनन नः। तनुजः । कलेवरजः । शरीरजः । मूर्तिनः । एतानि पुत्रनामानि भवन्ति । भव २० प्रयोग।
सुतः। पुत्रः सूनुरपत्यं च तुक् तोकं चात्मजः प्रजा ॥३६॥ अष्टौ पुत्रे | सूयते सुतः । पुनातीति पुत्रः । (३"पूजो ह्रस्वश्च ।" अस्मात् प्रत्ययो भवति धातोह वश्च । कोणार्यः । तथा च सोमनीत्याम१६..-"य उत्पन्नः पुनाति वंशं स पुत्रः 1 अथ २५ पुरनाम्नो नरकात्त्रायते वा पुत्रः । सूयते सूनुः । १७विषिभ्या यण्वत् ।" प्राभ्यां नु प्रत्ययो भवति, स च यवत् ।" खूङ प्राणिगर्भविमोचमे ।" पल शल पल्लू पथे च गतौ ।' पत् नत्र पूर्वः । न पतन्ति येन बावेन पूर्वजा नरकादौ सदपत्यम् । “भबि पतेयः" यप्रत्ययः । नस्य५ तत्पु० सिः । नपु०
१. का. सू० ४।२।५८१ २. का. सू० ४/५१५८। इत्यत् घन्यादेशश्च । ३. का० सू० ४।५।३५ । ४. का. उ. २२४६। ५. का. उ० ११३१। ६. कले शुक्रे मधुराव्यक्तम्वनौ वा दरं श्रेयम् । 'हलदन्तादि" ति सप्तम्या अलुक । इत्यन्यत्र | ७. क्षीर० भा० २।६७०। . का. उ० ३/४८। ६. का. सू० ४/५/७२। इति क्तिप्रत्ययः । १०. का० सू० ४.६१८०११. का. सू. ४।१।५८। १२. का. पू. ३१८१४॥ १३, "व्यञ्जनमस्वरं परं वर्ण नयेत्" इति पूणे कातन्त्र सूत्रम् ।११।२१। इति व्यञ्जनस्य परवर्णयोगः। १४. "रेफसोर्विसर्जनोयः' इति पूर्णम् । का० सू० २१३।६३। इति सकारस्य विसर्गः । १५. का. उ० ४/४१। १६. नी० वा. समु० ५ सू० ११ । १७. का. उ० २।८।१८, का. उ० ६.३० १९. "नस्य तत्पुरुषे लोप्यः" इति पूर्णम् | का० सू० २।५।२२। इति नलोपः ।