________________
अमरकीर्तिविरचितभाष्योपेत्ता पण्यस्य स्त्री पण्यत्री । परिमाणं कृत्वा रमयतीत्यर्थः । दृणाति विदारयति कामिनम् वारिका । दस्यति परिकर्मणा क्षयति, ददात्यात्मानं वा वासी । दाशी । तालव्यदन्त्यः ! कामयते इत्येवंशीला कामुकी । सर्वेषां पुरुषाणां वल्लभा सर्वयल्लभा । सैरिन्धी।
"चतुःषष्टिकलाभिज्ञा शीलरूपादिसेविनी ।
प्रसाधनोपचारशा सैरिन्ध्री कथ्यते बुधैः॥" गन्धकारिका । पण्यस्त्री च ।
कान्तेष्टौ दयितः प्रीतः प्रियः कामी च कामुकः।
वल्लभोऽसुपतिः प्रेयान् विटश्च रमणो वरः ॥३७॥ बयोदश कान्ते । काम्यते भिलप्यते कान्तः । इष्यते इष्टः 1 दया कृपा संजाता अस्येति दयितः । २० ताकितादिदर्शनात्संजातेऽर्थे इतन्त्र ।' उइवर्णावर्णयोलोपः स्वरे प्रस्थये पे च ।' आकारलोपः । सोरेफः ।
प्र प्रकोण ई कामसुखम् इतः प्रातः मीतः । पृषोदरादित्वात् श्राकारलोपः । प्रीणातिस्म प्रीतः। प्रीणाति प्रीणीते वा मियः । “"नाभ्युपधनीकुग़ज्ञां कः' | ""स्वरादाविवर्णविर्णान्तस्य धातोरिजुवौ ।" कामोऽस्यात्तीति कामी । कामयते इत्येवंशीलः कामुकः । बल्लते वल्लभः । कृशृशलिगर्दि
रासिवलिवल्लिभ्योऽभः।" अभः प्रत्ययः । असूना प्राणानां पतिः असुपतिः । अतिशयेन प्रियः प्रेयान् ! १५ “प्रियस्थिरस्फिरोहबहुलगुरुवृद्ध तृप्रदीर्घवृन्दारकाणो प्रस्थस्फवबेंहिंगर्षित्रदाधिवृन्दाः ।" विट शब्दे
विरति कामोद्रेकशब्दं करोतीति विट!। 'इगुपधेति कः । 'रमु क्रीडायाम् ।' रम् । रमते कश्चित् । तं प्रयुक्त इन्। अस्योपधादीर्घः । 'मानुबन्धानां हृस्वः ।" रमयतीति रमणः । “नन्यादेयुः।" ५१ युधुझानामनाकान्ताः" अनः । १२ कारितस्य" कारितलोपः। ५५र१०" नस्य णत्वम । वृणोति वर
यति वा वरः । कमिता | पतिः । वरयिता । भर्ता । भोक्का । धवः | रुच्यः । अभीकः | अम्य२० तुभ्यां कामपितरि को वा दीर्घश्च" जनयति का | अभिकः । अमुकः । प्राणाधिनाथः । सेक्ता ।
सवित्री जननी माता त्रयः मातरि । सूते जनयति सवित्री। जनयति जायतेऽस्या वा अननी। माति गर्भोष १"मानयति या माता। अम्बा ।
जनकः सविता पिता। त्रयः पितरि । जनयति उत्पादयतीति जनकः। पुत्रान् सबते (सूते) सविता । अहितात् पाति रदतीति पिता । "उणादौ" पा रक्षणे, पातीति पिता ! 'स्वस्त्रादयः' ५६ । 'स्वसनननेष्टत्वष्ट क्षत्तृहोतृप्रशास्तृपिनुमानृदुहिनजामानुभ्रातरः" एसे शब्दास्सून प्रत्ययान्ता निपात्यन्ते ।
१. चतुष्पष्टिकलाऽभिशा शीलस्मादिसेविनी । प्रसाधनोपचारज्ञा सरन्ध्री स्ववशेति चेति कात्यः" इत्यमरकोशे क्षी० स्वा० | २. का. रू० पू० ५०८ । ३. का सू० २१६४४ । ४. का० सू० ४।२।५१ १५. का.सू. ३।४।५५/ इतीप् । ६. का. उस सू० ३।१२ । ७. पासू० ६।४१५७ इति प्रियशब्दस्य प्रादेशः । ८. "इगुपधशाप्रीकिरः कः" पा सू० ३।१।१३५/६. का. सू० ३।४३६५/ इति हस्तः । १०. का. म. ४।२।४९इति युप्रत्ययः । ११. का० स० ४।६५४इति योरनादेशः । १२, का. सू. ३१६१४४|
इतीनो लोपः । १३. का. सू० २।४।४।१४. कातन्त्र नैतत्सूत्रमुपलब्धम् । बैनेन्ट्रन्याकरणे-"गृहखलि. कोदरिके" त्यादि सूत्रम् ४।१।१५ तेम कात्ययान्तः पक्षे दीर्घान्त धाभिकोऽभीक इति निपातितः । १५.
मानयतीर्थः, विग्रहस्तु मातीरयेव । मा माने । तच प्रत्ययान्तः । ५६. का० उ० २।४२ ॥