________________
नाममाला
१७
वा रमणी । मरेषु दयते गच्छति ईष्टे वा दयिता। प्रीणाति पतिचित्तं रञ्जयति प्रिया। इज्यते इष्यते वा इष्टा । प्रकृष्टो मदोऽस्याः प्रमवा | काम्यते नरेण कान्ता । चण्डते कुप्यति चण्डी । चण्डिका च । प्रणयोऽस्या अस्तीति प्रणयिनी 1
सती पतिव्रता साध्वी पतिवत्येकपत्यपि ।
मनस्विनी भवत्यार्या___ सप्त पतिव्रतायाम् | एकः पतिरस्तीति सती' 1 पतितं करोति,पतिरेव व्रतं सेन्यो नान्यो यस्या इति वा पतिव्रता । पतिसेवैध व्रतं यस्याः पतिव्रता । यस्मृतिः--"नास्ति' स्त्रीणां पृथग्यसो न व्रतमिति ।" सापयति साध्वी। पतिरस्या अस्तीति पतिवती । एकः पतिर्यस्याःसा एकपती। मनोऽस्या अस्तीति मनस्थिनी । अर्यते सेव्यते श्रार्या । सुचरिता ।
विपरीता निरूप्यते ।। ३४ ॥ था धानोर,
भ गनानीना वा काय विपरोता असदृशा ।
बन्धकी कुलटा मुक्ता पुनः (श्चली खला । षड् बन्धक्याम् । बध्नाति तरुणचित्तानि बन्धको। कुलमति कुलटा। तथा चोणादी "टल टबल बैकल्ये' हेलाविन् । अस्योपधाया दीर्घः । कुलपूर्वः । कुलं टालयति कुलटा । "कुले' टालेरिलुक् डश्च' कुले उपपदे टाले रिनन्तस्य डा प्रत्ययो भवित इलक् च । स्वाचारं मुच्यते (स्म) पत्या जनैर्षा मुक्ता | पुनर्भवतोति पुनर्भूः । पुमांसं चालति पुश्चली। खं पञ्चेन्द्रियोत्पन्न सुर्ख लाति गृहातीति १५ मला, अन्यपुरुषलम्पटत्वात् । पांशुला, स्वैरिणी, असती, इत्वरी, धर्षणी, अविनीता, अभिसारिका, चपला।
स्पर्शाऽभिसारिका दूती स्वैरिणी शम्फली तथा । ___ यञ्च दूत्याम् । 'स्पृश संस्पर्श' । स्पृशति, स्प्रक्ष्यति, अप्राक्षीत्, पस्पर्श वा घम् । स्पर्शः । "पद५. सबविशस्पृशोचा यन '' । नामिन श्व गुणः । "स्त्रियामादा'' आप्रत्ययः । स्पर्शा। पुरुषान्तरमभिसरति अभिसारिका । दूयन्तेऽस्या' मौखर्यात् दूती। ईर् गती कम्पने च'। ईर् । ईरणम् ईरः | "भावे" २० घन प्रस्य ।। । स्वस्य ईरः स्वैरः । स्वैरो विद्यतेऽस्या स्वैरिणी । "तदस्याऽस्तीति" मन्त्वात्वीन्" इन् । "1"नदाद्यविवाह" ई प्रत्ययः । 'रघुवर्णेभ्यः'५' नस्य यात्वम् । शं सुखम् फलति निष्पादयतीति शम्फली । तथा तेनैव प्रकारेण ।
गणिका लञ्जिका वेश्या रूपाजीया विलासिनी ।
पण्यस्वी दारिका दासी कामुकी सर्ववतभा ॥ ३६॥ नव वेश्यायाम् । गणः पेटकोऽत्यस्याः, गणयतीश्वरानीश्वरी वा गणिका । 'जि लाजि लाजा लज तर्ज भर्सने' । लञ्जयति निः स्वान्पुरुषान् तर्जयतीति लक्षिका । वेशे वेश्यावाटे भवा वेश्या । लपेण पा समन्ताबीवतीति रूपाजीवा। विलासोऽस्या:स्तीति विलासिनी। तथा चोक्तम्
"हावो मुखविकारः स्याद् भावश्चित्तसमुद्भवः।
विलालो नेत्रजो शेयो यिभ्रमोऽत्र हगन्तयोः ।। १ अस्थातोः शतृप्रत्ययान्तो डीवन्तः सतीशब्दः। २ "नास्ति स्त्रीणां पृथग यज्ञो न व्रतं नाप्युपोषणम् । पति शुश्रूषते येन तेन स्वर्ग न हीयते” इति मनुस्मृतिः ५।१५५। ३. पतिपत्नी, एकपत्नी इति पाठो युक्तः । ४. का० उ० ५/४७ । ५. का. सू. ४/५।१ । ६. का.सू. ६/५/२ नामिनश्चीपधाया लघोः इति पूर्णसूत्रम् । ७. दूयन्ते परितप्यन्ते । अस्य कर्तारः स्त्रीपुमासः | E. का० सू० ४।५।३ । ५. का० म. २।६।१५ । १०.का • सू० २१६/५०। ११. का० सू. २॥४॥४८| "रपवणेभ्यो नोममन्स्यः स्वरहयकवर्गा-स्तरी ऽपि" इति पूणे सूत्रम् । १२. वैशेन नेपथ्येन शोभते, "कर्मवैशाधत्" इति यत् । वेशे भवा दिगादिस्वायत् ।