________________
अमरकोर्तिविरचितभाष्योपेता दयिता, प्रतीपदर्शिनी, कान्ता, यशा, महिला, महेला च ।
भार्या जाया जनिः कुन्या कलत्रं गेहिनी गृहम् ।
महिला मानिनी पत्नी तथा दाराः पुरन्ध्रयः ॥३२।।
दश कलत्रे । "हुभृञ् धारणपोषणयोः' । भियते पुष्यते गर्भण भार्या। वर्णव्यञ्जना५ न्तात्थ्यण्" । कारमात्रः । अत्योपधावृद्धिः । भार्या इति जातम् । "त्रियामादा" | श्राप्रत्ययः | प्र०
सिः | " श्रद्धायाः सिलोपम् ।" सिलोपः । "ज्या वयोहानी" जा (जि) नाति जाया। जनी प्रादुर्भावे च' । सुखी जायते अात्मा एत्रज्ञाया। "सन्ध्यादयः सन्ध्या वन्ध्या जाया इत्यादयः शब्दाः यत्ययान्ता निपात्यन्ते । जनयति पुत्राञ्जनिः । इ." सर्वधातुभ्यः" । कुले साधुः कुल्या यदुगवादितः" | "कड
मदे" कड सौदादिक । कडति माद्यति यौवनेनेति कलत्रम् । "अमिनक्षिकडिभ्योऽत्रः" अप्रत्ययः । १० कत्रम् | डलयोरै क्यम् । प्रथ. सि. नपुं० "प्रका मुरा० । "मोनु । गेहमस्त्यस्या गेहिनी
‘ग्रह उपादाने" | गुल्लाति प्रत्युपार्जितं गृहम्। “१ गेहेत्वक अप्रत्ययः । 'अहिज्या५१.---सम्प्रसारणम् । मह्यते पूज्यते । महिला । मानः प्रणयकोपोऽस्था मानिनो । पति पतति याति पत्नी । 'दृ विदारणे" । १० क्र० । दोर्यते शतखण्डीभवति पुरुष एभिरिति दाराः । "1 भावे" घम् । अकारमात्रः । वृद्धिः । दार
इति जातम् । प्रथमा जस् । प्रायो बहुत्वं च । पुरं धमयन्ति, नेत्रान्ते पुरं शरीरं धरन्तीति १ पुरन्ध्रयः । १५ क्षेत्रम, सहधर्मचारिणी, गृहाः, सहचरी, सहचरा । १५
वल्लभा प्रेयसी प्रेष्ठा रमणी दयिता प्रिया।
इष्टा च प्रमः कान्ता चण्डी प्रणयिनी तथा ॥ ३३ ॥ एकादश बल्लभायाम् । बल्लते पत्युश्चित्तं संवृणोतीति वल्लमा । '१६कृशशलिंगर्दिरासिपलिवल्लिन्योऽमः" अभः प्रत्ययः आप्रत्ययः । अतिशयेन प्रिया प्रेयसी । "तर तमेयस्विष्ठः" प्रकर्षाऽर्थे २० 'तर तम ईसाइय' इत्येने प्रत्यया भवन्ति । अतिशयेन प्रिया प्रेष्ठा । रमते जनोऽत्र, माति रमयति - ... -- - -
का सू० ४।२।३५ इति प्य त्ययः । २. का० सू० २।४।४९ । ३. का. सू०२।१।३७ । ४. फार ३०४।३।५. का ३०३।१४ । ६. का• सू० २१६।११ इति यत्प1-9.-- का उ० ३।५/ गड खेचने | गइति गज्यते वा "गडेरादश्च कः" पार उ० इत्यत्रन् । इलयोरेकत्वम् | कड शासने मदे । कडति कल्यते वा बाहुल कादत्रन् । कलं मधुर ध्वनि त्रायते रक्षति वा। त्रैङ् पालने क: इत्यन्यत्र । ८. अकारादसम्बुद्धी युश्च पति पूर्ण का० सू. २२७ इति सेलोपो युरागमश्च । ५. मोनुस्वार व्यञ्जने इति पूर्ण का सू० १४१५ इत्यनुस्वारः । २०. का. सू० ४१२०६७ । ११. का सू० ३।४।२
हज्यावधियधिवष्टिव्यचिपच्छिवश्चिभ्रस्जीनामगुणे इति पूर्णसूत्रम् | १२ का० सू. ४/५/१३ । १३ का० सू० ३।६।५ । अस्योपत्रायः दीघों वृदिनामिनामिनिचक्षु इति सूत्रस्वरूपम् | १४. स्यातु कुटुम्बिनी पुरन्ध्री २।६:६ । इयमरादिकोशेनु दाकारान्तपुरन्ध्रीशब्दस्वैव सस्थादत्र पुरन्ध्रय इति पाठी युक्त इति न भ्रमितव्यम् । पुरं धरन्तीति विग्रह ''अन इ.'' पा० उ०४।१३९ इति इः । पृषोदरादित्वात्पुरोऽकारान्तत्वं मुमागमश्चेति रीत्या तस्याप्युपपत्तेः । अत एव " लौ स्नातकर्थन्धुमता च रासा पुरधिभिश्च क्रमशः प्रयुक्तम्" इति रघुः । पुरन्धमयन्तीति न विचारसहम, तत्साघकानुशासनविरहात् । १५. भार्यादिपुरन्ध्यन्तशब्देषु सामान्य विशेषभावादर्थभेदो न विस्मर्तव्यः । तद्यथा-भायां, जाया, कुल्या, कलत्र. गेहिनी,गृह,पत्नी दारा परिणतिनोवाचकाः । महिलामानिन्यौ विशिष्टनायिके । पुरन्त्री पतिपुत्रपती । १६. का उ० ३।१२। १७ एतच्च कात त्रसूर्व नोग्लब्धम् । गुणाकादेष्ठपसू शा० सू० ३।४।७५ इतीयलुप्रत्ययो लोभ्यः ।