________________
नाममाला
नितम्बिन्यबला बाला कामुकी वामलोचना ।
भामा तनूदरी रामा सुन्दरी युवती चला ॥३१॥ द्वाविंशतिः स्त्रियाम् । रतृा प्राच्छादने" स्तृणात्याच्छादयति स्वदोषान् परगुणानिति स्त्री। उपादौ । स्तृणात्याच्छादयत्ति लनवाऽत्मानमिति स्त्री । स्तृणातेष्टत् " प्रत्ययो भवति । अकारमात्रः । "स्मृवर्णः । अथवा इटपाठः । सबभाजन वादिनीयः । डमरो नदाद्यर्थः । रकारमात्र एव | श्रमरसिहभाष्ये -स्यायस्य तेऽ) स्या गर्भः स्त्री।" तया च हलायुधे"स्तरणाति विवेकमाचिनत्ति स्त्री" | नरस्य स्त्री जातिश्चेत नारी। नरें वनति भजने वनिता । मुह वैचित्ये कायेंघु मुह्यति मुग्धा । "मुहर्थक इस्व गः ।" भामते कुप्यते (ति) भामिनी । [भामः] क्रोधी त्यस्याः वा भामिनी । त्रिभेत्यस्माद(त्यसौ)भीरुः । "भियो रुग्लुको च ।" भीरुः । प्रशस्तान्यङ्गान्यस्या श्रङ्गना। लाइयति, (लइति) विलसति, ललपति (ललति) नरमीप्सते वा ललना । "लल ईप्सायाम" | भोगान् १० कामयते कामिनी । युधः सौत्रोऽयं धातुः सेवाऽर्थे । योषति पुरुषं गच्छति रतेच्छया प्रात्मनो योषा । "कष शिष जप झष दष मष रुष रिष यूष जय हिंसाः " । योपति हिनस्ति हन्तीति योषित् । “हस्तडि. रुहियुषिभ्य इतिः" एभ्य इतिप्रत्ययो भवति । इकार उप्यारणार्थः । श्रमरसिंह-"योति घुसा योपिन् ।' अनादित्वादाम्प्रत्यये योरिता च । सीमन्तोऽस्तस्याः सीमन्तिनी। बध्नाति चित्तं बधूः । नितम्बोऽस्त्यस्या नितम्बिनी । न विद्यते बलमस्या अबला । 'बा' सौभाग्यं लाति गृहातीति बाला । “कम् कान्ती" कम । १५ "“कमेरिमिङ् कारितम्" इन । "श्रस्योप." दीर्घः । कामयते इत्येवंशीला कामुकी । " शकमगमहनकृषभस्थालपपतपदामुकम् ।" 'कारितलोपः । " निमि" दीर्घाभावः । अकाराऽनुबन्घत्वात्पूर्वस्योप दीर्घः । वामे सुन्दरे लोचने नेत्रे यस्याः सा यामलोचना। "भाम को" चुरादौ । भामयति । 'भाम क्रोध भ्वादापकाराऽनुबन्ध श्रात्मनेपदी । भामते भामा । चक्षुर्दोषादिदर्शनात् । तनु सूक्ष्मदरं यस्याः सा तनूदरी। नरेणु रमते, मनांसि रमयति वा रामा' । सुष्टु द्रियते श्राद्रियते जनोऽत्र, शोभनी दरो २० वराङ्गच्छिद्रमस्या वा १३ सुन्दरी । अथवा 'सुन्दर' इति सौत्रोऽयं धातुः । युवत् शब्दानदादिविहितस्तिः४, युवतिः। यु मिश्रणे यौति नरान् मिश्रयति प्रोणादिको वा अतिः युवतिः । खिय मीः । युवती । यूनीत्यन्यः । तथाहि प्रयोगः--
"भर्ता संगर एवं मृत्युवसति प्राप्तः समबन्धुभिः, यूनी काममयं दुनोति च मनो वैधन्यदुःखाद् वधूः । बालो दुस्त्यज एक एव च शिशुः कष्टं कृतं वेधसा,
जीवामीति महीपते प्रलपति यदरिसीमन्तिनी।" चलचित्तान्पुरुपान् चालयतीति चला" । वामनेत्रा, पुरन्धी, वासिता, वर्णिनी,प्रमदा, रमणी,
-
-.--..--
१. का. उ० ४।३६ । २. का. सू. १।२।१०। ३. क्षी० भार २ २ । ४ का ३० ६।३८४ इति धिक् म हस्य गश्च । ५. का०सू० ४१४५६ । ६. का . १।३५ । ७. क्षी० भार शार/ ८. का रू० उ० ४६२ । ५. काल सू० ४।४।३४ । १०. कारितस्यानामिड्विकरणे का० सू० ३१६।४४ इत्तीनो लोपः । इनः कारितसंज्ञा कातन्त्रव्याकरणे । ११. निमित्तापाये नैमित्तिकस्याप्यपाय: इति परिभाषेन्दुशेखरे अकृतव्यूहपरिभाषार्थरूपः । १२. रमते रामा । ज्वमादित्वाम्णः । रमयतीति तु न युनम, ण्यन्तस्य ज्वलादित्वाभावात् । १३ सु-अतीव उननि सुन्दरी । उन्दी क्लेदने । बाहुलकादरप्र० । शकन्भ्वादित्वादुकारस्य पररूपम् । गौरादित्वान्दीप् इति रामाश्रमः । १४. का० सू० २४.५० । १५. चलचिरीः पुरुश्चलती त चलत्येव विग्रहः । पचायच् । णिजन्तातु चाला इति स्यात् ।