________________
५
अमर कीनिविरचितभाष्योपेता "रडीय बाछितं यान्तो वरमेते भुजङ्गमाः।
न पुनः पक्षहीनत्वात् पङ्गुप्रायन्तु मानुषम् ।।" नियते मर्त्यः । . रुस्त्यः" | स्वार्थ खो वा । मनोर्जातः मनुजः । मनोरपत्यं मानवः । नृणाति विनयति नरः, ‘णी प्रापणे' नयतीति वा । "नियो डाऽनुबन्धश्च"। अस्मात् ऋन् प्रत्ययो भवति, स च डाऽनुबन्ध इष्यतेन्त्यस्वरादिलोपार्थः । पूर्यते कुलमनेन सान्तः-४पुमान् । उणादी पूडः पवते पुनातीति वा पुमान् । ""सिर्मनन्तश्च ।" असमात्सिः प्रत्ययो भवति, अस्य च मन अन्तः चकाराद् हुम्वत्वं च । इकार उच्चारणार्थ: । पुरि पुरि चयनात् पूरणादा पुरुषः । पृणाति पूरयति वा स्त्रोगामुदर गर्भेणेति पुरुषः । “पृणातेः" कुषः" । अस्मात्कुषः प्रत्ययो भवति । कोऽनुबन्धः । अन्येपा.
मपंाति वा दार्घः । पूरुषः । लत्वे पुरुषः, पुलुषश्च । “गुध परिवेष्टने' । गुध्यति गोधा । १०
धवः स्यात्तरपतिनृपः ॥२८॥ तस्य मनुष्यशब्दस्याने धव-पतिशन्दप्रयोगे नृपनामानि भवन्ति । मनुष्यघवः, मानुषपषः, मर्यधवः, मनु बधवः, मानवधवः नरधवः, नृथवः, पुन्ववः, पुरुषधवः गोधाधवः । मनुष्यपतिः, मानुपातिः मयपतिः मनुजपतिः, मानवपतिः, नरपतिः, नृपतिः, पुस्पतिः, पुरुषपतिः, गोधापतिः ।
भृत्योऽथ भृतकः पतिः पदातिः पदगोऽनुगः ।
भटोऽनुजोव्यनुचरः शस्त्रजीवी च किङ्करः ॥२६॥ एकादश सेवकं । भ्रियते इति भृत्यः । भृो संज्ञायाम" । प्रियते राजा भृतः । स्वार्थ कः । भृतकः । पतति अधो गच्छति पत्तिः'', पतनं वा । [पादाभ्याम्] अतति [पदातिः' १] । पादातिकः । आणादिक इम : विनयादित्वा र
माटोति पदगः । अनु पश्चाद् गच्छति अनुगः | भति युद्धं बिभर्ति भटः। अनुजीवतीत्येवंशीलः अनुजीवी । अन्नु पश्चाचरतीत्यनुचरः । २० शस्त्रेण श्रायुधेन जीवतीत्येवंशीलः शस्त्रजीवी । किं कुसितं कार्य विद्धाति किङ्करः । सहायः, सेवकः, पदजेयः, पद्गः पदिकश्च । तथा च यशस्तिलके-(श्लो० १३०) "सत्यं दुरे विहरति समं साधुभावेन पुंसां धर्म श्वित्तात्सह करणया याति देशान्तराणि । पापं शापादिव च तनुते नीचवृत्तेन साथै सेवावृत्तः परमिह परं पातक नास्ति किञ्चित् ॥"
स्वी नारी वनिता मुग्धा भामिनी भीरुरङ्गना ।
ललना कामिनी योषिद् योषा सीमन्तिनीति च ॥३०॥ १. का। उ० ६।१२ । २. वाणपत्ये का० रू० पू० ४७३ इत्या । ३. का० उ० २।४१ । ४. पाति पुनाति वा पुमान् । पातेईम्सुन् पूजी डुम्सुन् , पा० उ० ४.१७० इति हुासुन् इति प्रकियाऽन्यत्र | ५. का उ० ४/४२१ ६.पुरि शयनादिति तु निरुतप्रकारो विग्रहस्तु पृणातीत्यादिरेव । ७. का०3० ३।५४ । ८. गोधाशब्दस्य पुरुषार्थे कोषान्तरप्रमाणं नोपलब्धम् । तदुक्तम्-"गोधा तलनिहत्कयोः" वि०लो । गोधा प्राणिविशेषे स्य ज्याधातत्य च वारणे | आकारान्तत्रीलिगत्वं च सर्वत्रास्योक्तम् | अ०सं० २४३। अतोऽस्य मूलं भृग्यम् । गोद इति पाठे तु गोदो मस्तिष्क मस्यात्तीति गोदः मुख्यमस्तिष्कवत्त्वात् पुरुष इति समाधेयम् । तदुक्तम् गोदं तु मस्तकस्नेहो मरितको मस्तुलुङ्गकः १० चि० ३।२८९ । ६.का. सू० ४।२।२५ इति क्यप् । १. . ाणादिकस्तिः, क्तिच् क्तौ च संज्ञायामिति वा तिच् । पतनं या इति व्युत्पत्तित्वप्रासङ्गिकत्वापेक्ष्या । ११. अत्यतिभ्यां च पा उ. ४१३० इत्यतेरन् । पादस्य पदाच्यातिहतेषु इति पदादेशश्च । ५२. विनयादेष्ठण जै० सूर ४।२।४० । १३. पदाभ्यां पादाभ्यां वेति वक्तव्यम्, न तु पद्भ्यामिति । पाद इत्यापत्तेः । पादस्य पदाज्यातीति पादस्य पद्' ।