________________
नाममाला
तथा च क्षीरस्वामिभाष्ये-- अोऽस्यास्त्यर्णवः । 'अणेसो लोपश्च' इति वः सलोपश्च ।" उदधिः, उदन्छन् , तोयनिधिः, जलराशिः. वीचिमाली, शशध्वजः । तदभेदाः सप्त-लपणोदः, हीरोदः, सुरोदः, इक्षुदः, स्वादूदः, दयुदः, घृतोदः ।
सीमोपकण्ठं तीरश्च पार रोधोऽवधिस्तटम् ॥२६॥ गम पे ! गिना न भने ! सोति नमातीति सीमा | “धर्ममामाग्रीगमाऽधमाः ५ एते मक्प्रत्ययान्ता निपात्यन्ते । फण्ठस्य समीपे उपकण्ठम् । तरन्त्यस्मात्तीरम् । तरति प्लबते इव के तीरं वा । पिपति घृणोति जलेनेति पारम् । पार्यते समाप्यतेऽस्मित्रिति वा। रुणदि जलं वेगेन रोधस्। . सान्तम् । उभयम् | अवधानम् अवधिः । उपसर्गे दः किः" । तस्यते पाहन्यतेऽग्भसा तटम् । त्रिषु । तः। तटी। इदन्तो वा । तरिः। स्त्रियामीः, तटी । कूलम्, कच्छः, प्रपातः. तीरम् ।
मङ्गस्तरङ्गः कल्लोलो चीचिरुत्कलिकाऽवलिः ।
पाली वेला तटोच्छ्वासी विभ्रमोऽयमुदन्वतः ॥२७।। एकादश तरङ्ग । भज्यते जले स्वयमेव भङ्गः । तरति प्लवते सरतः । ""नृपतिभ्यामङ्गः" श्राभ्यामङ्गप्रत्ययो भवति । 'कल्ल्यन्तेऽनेन नद्यः कल्लोलः । कुत्सितं लोहति कल्लोल इत्येकः । याति (वयति ) गच्छति वीचिः । स्त्रियामीः, वीची। दृद्धिमुत्कर्षेण कलयति उत्कलिका । स्त्रि- १५ याम् । श्रा समन्ताद् वलते श्रावलिः । पाल्यते पालिः । स्त्रियामीः । पाली। वलयति पूर्णिमादिकालमुपदिशति वेला । स्त्रियान् । तटश्च उच्छ्वासश्च तटोच्छ्वासौं । तति तटः। उच्छवसनम् उच्छ्वासः। विभ्रमति विभ्रमः विकारः । कस्य १ उदम्वतः समुद्रस्य ! ऊर्मिः, लहरी । सम्प्रति मनुष्यवर्ग आरभ्यते श्रीमदमरकोर्तिना
मनुष्यो मानुषो मयों मनुजो मानवो नरः ।
ना पुमान् पुरुषो गोधा एकादश मनुष्ये । मनोरपत्य मनुष्यः । कुरुनिषादेभ्यः प्रथमा पत्ये पि" । कुरुनिषादाम्यामणीपि मनोः सान्तश्च । क्वचिद्विस्वरस्य न वृद्धिः । अण्वा । * मनुष्यः । मानुषः । उणादौ च । मन्यते सुखदुःखादिकमिति मनुष्यः । “मनेरुस्यः" उस्यमत्ययः। मानयति मान्यते इति वा मानुषः । " मानेरुसः'' उस् प्रत्ययः । उभयम् ।
१क्षी० भा० श६ । २. कोपान्तरेषु समुद्रस्य शशध्वज इति नाम मोपलब्धम् । कथं चित्समाधानापेक्षायां शशिध्वज इति गठो बोध्यः । शशी चन्द्रो ध्वजश्चिद्रं वंशमयारकं यस्येति तद्विग्रहः । चन्द्रस्य समुद्रप्रभवत्वं पुराणप्रसिद्धम् । ३. का. उ. १५६ । ४. त प्लवनतरणयोः । कप्रत्यये ऋत हर दीवं च । अत्रीणादिः शरणम् | सरलः पन्थास्तु पार तीर कर्मसमाती । ततस्तीरयतीति विग्रहे पचाद्यच् । ५, पालनपूरणयोः प धातुस्तेन पिपर्तीत्यस्य पूरयतीति पर्यायो युक्तो न तु वृणोतीति | ज्वमादित्वाग्ण: । क्षीरस्वामी तु परे पायें भवं कूलम् पारम् इत्याह । ६ का सू० ४.५]७० इति कि । ७. का उ० ५।२२ । ८. कल्ल अव्यते शब्दे कल्लन्ते इत्यस्य शब्दायन्ते इत्यर्थः । उणादिस्वादोलच्न । के बलम तस्य लोलश्चञ्चलोऽवयवः । अनुस्वारस्य परसवर्णो लकार इति रामाश्रमः । ९. वैव संवरणे । यो डिच्च उ० सू० ४।३२ इतीचिन । १०. *एवं चिह्नितांशस्याने "मनोः परायः" का०रू.पू. ४९३ इति ष्य पण प्रत्ययौ इति पाठी युक्तः । ११. का० उ० ६।१० । १२. का. उ• ६।११ ।