Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 29
________________ अमरकीर्तिविरचितभाष्योपेत्ता पण्यस्य स्त्री पण्यत्री । परिमाणं कृत्वा रमयतीत्यर्थः । दृणाति विदारयति कामिनम् वारिका । दस्यति परिकर्मणा क्षयति, ददात्यात्मानं वा वासी । दाशी । तालव्यदन्त्यः ! कामयते इत्येवंशीला कामुकी । सर्वेषां पुरुषाणां वल्लभा सर्वयल्लभा । सैरिन्धी। "चतुःषष्टिकलाभिज्ञा शीलरूपादिसेविनी । प्रसाधनोपचारशा सैरिन्ध्री कथ्यते बुधैः॥" गन्धकारिका । पण्यस्त्री च । कान्तेष्टौ दयितः प्रीतः प्रियः कामी च कामुकः। वल्लभोऽसुपतिः प्रेयान् विटश्च रमणो वरः ॥३७॥ बयोदश कान्ते । काम्यते भिलप्यते कान्तः । इष्यते इष्टः 1 दया कृपा संजाता अस्येति दयितः । २० ताकितादिदर्शनात्संजातेऽर्थे इतन्त्र ।' उइवर्णावर्णयोलोपः स्वरे प्रस्थये पे च ।' आकारलोपः । सोरेफः । प्र प्रकोण ई कामसुखम् इतः प्रातः मीतः । पृषोदरादित्वात् श्राकारलोपः । प्रीणातिस्म प्रीतः। प्रीणाति प्रीणीते वा मियः । “"नाभ्युपधनीकुग़ज्ञां कः' | ""स्वरादाविवर्णविर्णान्तस्य धातोरिजुवौ ।" कामोऽस्यात्तीति कामी । कामयते इत्येवंशीलः कामुकः । बल्लते वल्लभः । कृशृशलिगर्दि रासिवलिवल्लिभ्योऽभः।" अभः प्रत्ययः । असूना प्राणानां पतिः असुपतिः । अतिशयेन प्रियः प्रेयान् ! १५ “प्रियस्थिरस्फिरोहबहुलगुरुवृद्ध तृप्रदीर्घवृन्दारकाणो प्रस्थस्फवबेंहिंगर्षित्रदाधिवृन्दाः ।" विट शब्दे विरति कामोद्रेकशब्दं करोतीति विट!। 'इगुपधेति कः । 'रमु क्रीडायाम् ।' रम् । रमते कश्चित् । तं प्रयुक्त इन्। अस्योपधादीर्घः । 'मानुबन्धानां हृस्वः ।" रमयतीति रमणः । “नन्यादेयुः।" ५१ युधुझानामनाकान्ताः" अनः । १२ कारितस्य" कारितलोपः। ५५र१०" नस्य णत्वम । वृणोति वर यति वा वरः । कमिता | पतिः । वरयिता । भर्ता । भोक्का । धवः | रुच्यः । अभीकः | अम्य२० तुभ्यां कामपितरि को वा दीर्घश्च" जनयति का | अभिकः । अमुकः । प्राणाधिनाथः । सेक्ता । सवित्री जननी माता त्रयः मातरि । सूते जनयति सवित्री। जनयति जायतेऽस्या वा अननी। माति गर्भोष १"मानयति या माता। अम्बा । जनकः सविता पिता। त्रयः पितरि । जनयति उत्पादयतीति जनकः। पुत्रान् सबते (सूते) सविता । अहितात् पाति रदतीति पिता । "उणादौ" पा रक्षणे, पातीति पिता ! 'स्वस्त्रादयः' ५६ । 'स्वसनननेष्टत्वष्ट क्षत्तृहोतृप्रशास्तृपिनुमानृदुहिनजामानुभ्रातरः" एसे शब्दास्सून प्रत्ययान्ता निपात्यन्ते । १. चतुष्पष्टिकलाऽभिशा शीलस्मादिसेविनी । प्रसाधनोपचारज्ञा सरन्ध्री स्ववशेति चेति कात्यः" इत्यमरकोशे क्षी० स्वा० | २. का. रू० पू० ५०८ । ३. का सू० २१६४४ । ४. का० सू० ४।२।५१ १५. का.सू. ३।४।५५/ इतीप् । ६. का. उस सू० ३।१२ । ७. पासू० ६।४१५७ इति प्रियशब्दस्य प्रादेशः । ८. "इगुपधशाप्रीकिरः कः" पा सू० ३।१।१३५/६. का. सू० ३।४३६५/ इति हस्तः । १०. का. म. ४।२।४९इति युप्रत्ययः । ११. का० स० ४।६५४इति योरनादेशः । १२, का. सू. ३१६१४४| इतीनो लोपः । १३. का. सू० २।४।४।१४. कातन्त्र नैतत्सूत्रमुपलब्धम् । बैनेन्ट्रन्याकरणे-"गृहखलि. कोदरिके" त्यादि सूत्रम् ४।१।१५ तेम कात्ययान्तः पक्षे दीर्घान्त धाभिकोऽभीक इति निपातितः । १५. मानयतीर्थः, विग्रहस्तु मातीरयेव । मा माने । तच प्रत्ययान्तः । ५६. का० उ० २।४२ ॥

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150