Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 28
________________ नाममाला १७ वा रमणी । मरेषु दयते गच्छति ईष्टे वा दयिता। प्रीणाति पतिचित्तं रञ्जयति प्रिया। इज्यते इष्यते वा इष्टा । प्रकृष्टो मदोऽस्याः प्रमवा | काम्यते नरेण कान्ता । चण्डते कुप्यति चण्डी । चण्डिका च । प्रणयोऽस्या अस्तीति प्रणयिनी 1 सती पतिव्रता साध्वी पतिवत्येकपत्यपि । मनस्विनी भवत्यार्या___ सप्त पतिव्रतायाम् | एकः पतिरस्तीति सती' 1 पतितं करोति,पतिरेव व्रतं सेन्यो नान्यो यस्या इति वा पतिव्रता । पतिसेवैध व्रतं यस्याः पतिव्रता । यस्मृतिः--"नास्ति' स्त्रीणां पृथग्यसो न व्रतमिति ।" सापयति साध्वी। पतिरस्या अस्तीति पतिवती । एकः पतिर्यस्याःसा एकपती। मनोऽस्या अस्तीति मनस्थिनी । अर्यते सेव्यते श्रार्या । सुचरिता । विपरीता निरूप्यते ।। ३४ ॥ था धानोर, भ गनानीना वा काय विपरोता असदृशा । बन्धकी कुलटा मुक्ता पुनः (श्चली खला । षड् बन्धक्याम् । बध्नाति तरुणचित्तानि बन्धको। कुलमति कुलटा। तथा चोणादी "टल टबल बैकल्ये' हेलाविन् । अस्योपधाया दीर्घः । कुलपूर्वः । कुलं टालयति कुलटा । "कुले' टालेरिलुक् डश्च' कुले उपपदे टाले रिनन्तस्य डा प्रत्ययो भवित इलक् च । स्वाचारं मुच्यते (स्म) पत्या जनैर्षा मुक्ता | पुनर्भवतोति पुनर्भूः । पुमांसं चालति पुश्चली। खं पञ्चेन्द्रियोत्पन्न सुर्ख लाति गृहातीति १५ मला, अन्यपुरुषलम्पटत्वात् । पांशुला, स्वैरिणी, असती, इत्वरी, धर्षणी, अविनीता, अभिसारिका, चपला। स्पर्शाऽभिसारिका दूती स्वैरिणी शम्फली तथा । ___ यञ्च दूत्याम् । 'स्पृश संस्पर्श' । स्पृशति, स्प्रक्ष्यति, अप्राक्षीत्, पस्पर्श वा घम् । स्पर्शः । "पद५. सबविशस्पृशोचा यन '' । नामिन श्व गुणः । "स्त्रियामादा'' आप्रत्ययः । स्पर्शा। पुरुषान्तरमभिसरति अभिसारिका । दूयन्तेऽस्या' मौखर्यात् दूती। ईर् गती कम्पने च'। ईर् । ईरणम् ईरः | "भावे" २० घन प्रस्य ।। । स्वस्य ईरः स्वैरः । स्वैरो विद्यतेऽस्या स्वैरिणी । "तदस्याऽस्तीति" मन्त्वात्वीन्" इन् । "1"नदाद्यविवाह" ई प्रत्ययः । 'रघुवर्णेभ्यः'५' नस्य यात्वम् । शं सुखम् फलति निष्पादयतीति शम्फली । तथा तेनैव प्रकारेण । गणिका लञ्जिका वेश्या रूपाजीया विलासिनी । पण्यस्वी दारिका दासी कामुकी सर्ववतभा ॥ ३६॥ नव वेश्यायाम् । गणः पेटकोऽत्यस्याः, गणयतीश्वरानीश्वरी वा गणिका । 'जि लाजि लाजा लज तर्ज भर्सने' । लञ्जयति निः स्वान्पुरुषान् तर्जयतीति लक्षिका । वेशे वेश्यावाटे भवा वेश्या । लपेण पा समन्ताबीवतीति रूपाजीवा। विलासोऽस्या:स्तीति विलासिनी। तथा चोक्तम् "हावो मुखविकारः स्याद् भावश्चित्तसमुद्भवः। विलालो नेत्रजो शेयो यिभ्रमोऽत्र हगन्तयोः ।। १ अस्थातोः शतृप्रत्ययान्तो डीवन्तः सतीशब्दः। २ "नास्ति स्त्रीणां पृथग यज्ञो न व्रतं नाप्युपोषणम् । पति शुश्रूषते येन तेन स्वर्ग न हीयते” इति मनुस्मृतिः ५।१५५। ३. पतिपत्नी, एकपत्नी इति पाठो युक्तः । ४. का० उ० ५/४७ । ५. का. सू. ४/५।१ । ६. का.सू. ६/५/२ नामिनश्चीपधाया लघोः इति पूर्णसूत्रम् । ७. दूयन्ते परितप्यन्ते । अस्य कर्तारः स्त्रीपुमासः | E. का० सू० ४।५।३ । ५. का० म. २।६।१५ । १०.का • सू० २१६/५०। ११. का० सू. २॥४॥४८| "रपवणेभ्यो नोममन्स्यः स्वरहयकवर्गा-स्तरी ऽपि" इति पूणे सूत्रम् । १२. वैशेन नेपथ्येन शोभते, "कर्मवैशाधत्" इति यत् । वेशे भवा दिगादिस्वायत् ।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150