Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 34
________________ नाममाला खलति सजनगुणानाच्छादयतीति खलः । न मैत्री हिनोति गच्छति, न हितो वा. 'अहितः । अभियातिः, प्रतिपक्ष : असहन:, जिघांसुः, परिपन्थी, परः, असुहन, अपथी, पर्यवस्थाता, शात्रवः, प्रत्यनीका, द्वेषणः, दुह द्, दस्युः, अभिमन्थी । दीधितिभानुरुखोंऽशुर्गभस्तिः किरणः करः । पादो रुचिमरीचिर्भास्तेजोऽचिंगौद्युतिः प्रभा ॥४५॥ षोडश किरणे। दिधीते दीप्यते दीधितिः । दीधीडो डिति:" दीधीङो धातोडितिः प्रत्ययो भवति । 'भा दीप्तौ' भाति भानुः । “दाभारिवृत्रभ्यो नुः ।" एभ्यो नुः प्रत्ययः स्यात् । वसति रवी * उस्रः | पुंसि । अश्नुते जगद् व्याप्नोति अंशुः । स्त्री । उणादी । अनन् । अनितीति अंशुः । अनेः" शुः" अनेधांतोः शुप्रत्ययो भवति । [भा दीप्तौ" भाति भानुः : "दाभारी" ! गां भुवं बभस्ति "गभस्तिः । “वर्णागमो गवेन्द्रादौ सिंहे वर्णविपर्ययः । षोडशादौ विकारस्तु वर्णनाशः पृषोदरे।'' __ कीर्यते किरणः । हलायुधे-'फिरति विक्षिपति तमांसि किरणः ।" .. ९ कभूम्यां कनः | कोर्य ते करः । पद्यते पादः। ५ पदरुजविशस्पृशोचा छन । रोचते रुचिः । नियते तमोऽनेन मरीचिः। स्त्रीनोः । उणादौ । म्रियते मरीचिः | "मृणिभ्यामीचिः" श्राभ्यामीचिः प्रत्ययो भवति : भासने २५ क्रिपि सान्तो भास्। स्त्रीनोः।" पुस्येवेति शब्दभेदः । भाः । भासी । भासः । तेजयतीति तेजस् । अर्चयतीति अचिम् । अन्य ते पूज्यते अर्चिः । “अर्चि 'शुचिरुचिहुपिछदिछर्दिम्य इसिः।" गच्छति तमोऽत्रीदिते गौः । स्त्रीनोः । योतनं द्युतिः । द्योतते (वा) द्युतिः । प्रभाति प्रभा। रोचिः, अभीशुः, प्रद्योतः, रश्मिः, घृणिः, रूचिः विभा, धाम, वसुः, केतुः, प्रग्रहः, उपधृतिः, धृष्णिः, पृश्निः, मयूखः, विरोकः. शेकश्च । दीप्तिज्योतिर्महो घाम रश्मिरूजों विभावसुः ।। सप्त तेजसि । दीप्यते दीप्तिः। द्योतते ज्योतिः । 'ज्योतिरादयः'३ । ज्योतिर्महिरादयः । महति महः ५४ । सान्तम् । घीयते सूर्वेण न.न्तम् धामन् । रशिः सौत्रः । रशति प्रश्नुते रश्मिः । "ऊर्च बलप्राणनयोः । ऊर्जयतीति ऊर्जः। कः । [ "विभा वसुर्यस्य स विभावसुः । विभा । वसुः । ) शीतोष्णप्रायपूर्वाञ्चौ तदन्ताविन्दुभास्करौ ॥४६॥ तयोरन्तौ 'तवन्तौ । इन्दुभास्करी। इन्दुश्च भाकरश्न इन्दुभाकरी । कथंभूती ! शीतोष्ण १. न मैत्री हिनीतिस्मेति भूते विग्रहो बोध्यः । गत्यर्थत्वाकर्तरि नः । न हितमस्मादिति रामाश्रमः | २. का० उ० सू०६।२६। ३. का० उ०म० २१७ ४ "स् निवासे' वस् घातोः 'स्फाथि तची त्यादि उ० सूत्रेण रक्प्रत्ययः सम्प्रसारणं च | ५. का० उ०म० ५/४८ | अंशपति विभाजयति "अंश विभाउने" उप्रत्ययः व्युत्पत्त्यन्तरं च । ६. पुनक्तत्वात्परिहार्यः । ७. अभस्ति दीपयति । "भस भर्सनदीस्योः'। तिप्रत्ययः | पृषोदरादित्वात्लोडशादी वर्णविकारवदोकारस्याकारः । ८. शा. मू. २५२१७२। "पृषोदरादयः” इत्यत्र कारिकारूपेण पटितः । १ का. उ. सू० ६।१४। १२. का मू० ४।५।१५ ११ का उ. सू. ३।४३। १२. का० उ० सू. २।४४। १३. का. उ० सू० २१४५। ५१. महर्न महः । मद्यते पूज्यते वेति रामाश्रमः । १५ वस्तुतस्तु "विभा'' इति "सु" इति च नमः संज्ञा | समुदितो “विभावसु" शब्दस्तु सूर्याग्निवाची । तदुक्तं "सूर्यवहीं विभाघरम्” इति अम० को ३३॥२२६1 १६. ते दीधित्यादयः शब्दा अन्ते ययोस्तौ तदन्तौ इत्येन्त्रं समासो बोध्यः । तयोरन्ताविति समासस्तु लेखकप्रमादात्प्रयुक्तः ।

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150