Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अमरकीर्तिविरचितभाष्योपेदा ( प्राय ) पूर्वाञ्चौ। शीतोष्णौ (प्रायेण ) पूर्वाञ्चौ यथोरिन्टुभास्करयोः (तौ) शीतोष्ण (प्राय) पूर्वाञ्चौ। शीतदीधितिः । शीतदीधितिमान् । शीतभानुः। शीतभानुमान् । शीतांशुः । शीतांशुमान् । शीतगभस्तिः । शीतगभरितमान् । शीतकिरणः । शीतकिरणवान् । शीतपादः। शीतपादवान् । शोत
रुचिः। शीतरुचिमान्। शीतमरीचिः । शीतमरीचिमान् । शीतार्चिः । शीतार्चिष्मान् । शीतभाः । ५ शीतभावान् । शीतगुः। शीतगोवा' (मा) न । शीतयुतिः । शीतयुतिमान् । शीतप्रभः । शीतप्रभावान् ।
शीतदीहिः । शीतदीसिमान् । शीतज्योतिः। शीतज्योति मान् । तिमहाः । शीतमहस्वान् । शीतधामा । शीतधामवान् । शीतरश्मिः । शीतरश्मिवान् । शीतोर्जः । शीतोवान् । शीतविभावसुः । शीतविभावसुमान् । किरण शब्दाना (ब्देभ्यः ) पूर्व शोतशब्दप्रयोगे चन्द्रनामानि भवन्ति ।
उष्णशब्दप्रयोगे सूर्यनामानि भवन्ति । उष्णादीधितिः । उष्णदीधितिमान् । उप्राभानुः । १० उगाभानुमान् । उष्णोस्रः । उणीसवान् । उष्णांशुः । उष्णशुमान् । उगमस्तिः ।
उष्णुगभस्तिमान। उषाकिरण। उष्णकिरणवान। उष्णपादः । उषा पादवान्। उष्णरुचिः । उष्णुरुचिमान् । उष्णामरीचिः । उष्णमरीचिमान् । उध्यभाः । उष्णभास्वान् । उष्णतेजाः। उष्ण नेजस्वान् । उष्णार्थिः । उष्णार्चिष्मान् । उणगुः । उष्णगोमान् । उष्ाद्युतिः । उष्णयुतिमान । उष्णप्रभः । उष्या
प्रभाधान् । उष्णदीप्तिः । उष्णुदीप्तिमान | उMणज्योतिः । उष्णज्योतिष्मान् । उष्णमहाः। उप्णमाह॥ स्वान् । उष्णुधामा । उष्णधामवान् । उष्णरश्मिः । उष्णरश्मिवान् । उष्णोर्जः । उष्णोर्जवान् । उष्णविभाषसुः । उणविभावसुमान् ।
शशी विधुः सुधासतिः कौमुदीकुमुदप्रियः।
कला चन्द्रमाश्चन्द्रः कान्तिमानोषघीश्वरः ॥ ४७ ॥
दश चन्द्र । शशोऽस्यास्तीति शशी । विदधाय नृतं घिधुः । “यो धाञश्च" | सुधा अमृतं २० सूयते सूधास्तिः । कुमुदानामियं विकाश (स) हेनुरवात्कौमुदी ( ज्योत्स्ना तस्याः प्रियः कौमुदीप्रियः)।
कुमुदानां प्रियः अभीष्टः कुमुदप्रियः । कलां बिभर्तीति कलाभृत् । “मा मान" चन्द्रं मातीति चन्द्रमाः । "चन्द्र र मातेः" चन्द्र उपपदै अस्मादसन् प्रत्ययो भवति । अगुणवभावादकारलोपः । भिनयोगः स्वयार्थ एव । चन्दतीति चन्द्रः । "कायि तश्चिवञ्चिशकिदिपिक्षुदिरुदिमदिमन्दिदन्युन्दी
न्दिभ्यो रक्" | कान्तिरस्यास्ति कान्तिमान् | श्रोषधीनामीश्वरः ओषधीश्वरः। इन्दुः, सोमः, राजा, २५ रोहिणीदल्लभः, अब्जः, क्षेशः, अत्रिनेत्रप्रसूतः ] तथा चोक्तं यशस्तिलके-'
"आहु नेत्रोत्थमः चुतममृवनिये यं हरेनर्मबन्धु मित्रं पुष्यायुधस्य त्रिपुरविजयिनो मौलिभूषाविधानम् । वृत्तिक्षेत्रं सुराणां यदुकुलतिलक बान्धवं करवाणा,
सम्प्रीतिं वस्तनोतु द्विजरजनियतिश्चन्द्रमाः सर्वकालम् ॥" १. "मादुपधायाश्च." इत्यादि वत्वविधायकं सूत्रम् । मवर्णाऽवर्णान्तान्मवर्णावोंपधाच्च मतोर्मकारस्य वकार शास्ति । अत्र तथात्वाभावात् “शीतगोमान्" इति वक्तव्यम् । वस्तुतस्तु शीतगोशब्दत्य कर्मधारये ततो “गोरतद्धितलुकि” इति टचो दुरित्वात् “शीतगववान्” इति सुवचन । सिद्धान्ततस्तु नेशस्थले मतुविष्टः । तदुक्तं "न कर्मधारयान्मत्वर्थीयो बबीहिश्यत्तदर्थप्रतिपत्तिकरः । २. का० उ० सूत ५।२। कुप्रत्ययः । ३. चन्द्र कपूर माति तुलयति साहश्येनेति प्रयोग विग्रहार्थः । चन्द्रमाह लाई मिमीते तुलयति सादृश्यनेति विग्रहान्तरमप्यूधम् । ४. का० उ. सू० ४५७/ ५. का० उ० सू०।१४। ६. आश्वा० ३।४७ श्लो०।

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150