________________
अमरकीर्तिविरचितभाष्योपेदा ( प्राय ) पूर्वाञ्चौ। शीतोष्णौ (प्रायेण ) पूर्वाञ्चौ यथोरिन्टुभास्करयोः (तौ) शीतोष्ण (प्राय) पूर्वाञ्चौ। शीतदीधितिः । शीतदीधितिमान् । शीतभानुः। शीतभानुमान् । शीतांशुः । शीतांशुमान् । शीतगभस्तिः । शीतगभरितमान् । शीतकिरणः । शीतकिरणवान् । शीतपादः। शीतपादवान् । शोत
रुचिः। शीतरुचिमान्। शीतमरीचिः । शीतमरीचिमान् । शीतार्चिः । शीतार्चिष्मान् । शीतभाः । ५ शीतभावान् । शीतगुः। शीतगोवा' (मा) न । शीतयुतिः । शीतयुतिमान् । शीतप्रभः । शीतप्रभावान् ।
शीतदीहिः । शीतदीसिमान् । शीतज्योतिः। शीतज्योति मान् । तिमहाः । शीतमहस्वान् । शीतधामा । शीतधामवान् । शीतरश्मिः । शीतरश्मिवान् । शीतोर्जः । शीतोवान् । शीतविभावसुः । शीतविभावसुमान् । किरण शब्दाना (ब्देभ्यः ) पूर्व शोतशब्दप्रयोगे चन्द्रनामानि भवन्ति ।
उष्णशब्दप्रयोगे सूर्यनामानि भवन्ति । उष्णादीधितिः । उष्णदीधितिमान् । उप्राभानुः । १० उगाभानुमान् । उष्णोस्रः । उणीसवान् । उष्णांशुः । उष्णशुमान् । उगमस्तिः ।
उष्णुगभस्तिमान। उषाकिरण। उष्णकिरणवान। उष्णपादः । उषा पादवान्। उष्णरुचिः । उष्णुरुचिमान् । उष्णामरीचिः । उष्णमरीचिमान् । उध्यभाः । उष्णभास्वान् । उष्णतेजाः। उष्ण नेजस्वान् । उष्णार्थिः । उष्णार्चिष्मान् । उणगुः । उष्णगोमान् । उष्ाद्युतिः । उष्णयुतिमान । उष्णप्रभः । उष्या
प्रभाधान् । उष्णदीप्तिः । उष्णुदीप्तिमान | उMणज्योतिः । उष्णज्योतिष्मान् । उष्णमहाः। उप्णमाह॥ स्वान् । उष्णुधामा । उष्णधामवान् । उष्णरश्मिः । उष्णरश्मिवान् । उष्णोर्जः । उष्णोर्जवान् । उष्णविभाषसुः । उणविभावसुमान् ।
शशी विधुः सुधासतिः कौमुदीकुमुदप्रियः।
कला चन्द्रमाश्चन्द्रः कान्तिमानोषघीश्वरः ॥ ४७ ॥
दश चन्द्र । शशोऽस्यास्तीति शशी । विदधाय नृतं घिधुः । “यो धाञश्च" | सुधा अमृतं २० सूयते सूधास्तिः । कुमुदानामियं विकाश (स) हेनुरवात्कौमुदी ( ज्योत्स्ना तस्याः प्रियः कौमुदीप्रियः)।
कुमुदानां प्रियः अभीष्टः कुमुदप्रियः । कलां बिभर्तीति कलाभृत् । “मा मान" चन्द्रं मातीति चन्द्रमाः । "चन्द्र र मातेः" चन्द्र उपपदै अस्मादसन् प्रत्ययो भवति । अगुणवभावादकारलोपः । भिनयोगः स्वयार्थ एव । चन्दतीति चन्द्रः । "कायि तश्चिवञ्चिशकिदिपिक्षुदिरुदिमदिमन्दिदन्युन्दी
न्दिभ्यो रक्" | कान्तिरस्यास्ति कान्तिमान् | श्रोषधीनामीश्वरः ओषधीश्वरः। इन्दुः, सोमः, राजा, २५ रोहिणीदल्लभः, अब्जः, क्षेशः, अत्रिनेत्रप्रसूतः ] तथा चोक्तं यशस्तिलके-'
"आहु नेत्रोत्थमः चुतममृवनिये यं हरेनर्मबन्धु मित्रं पुष्यायुधस्य त्रिपुरविजयिनो मौलिभूषाविधानम् । वृत्तिक्षेत्रं सुराणां यदुकुलतिलक बान्धवं करवाणा,
सम्प्रीतिं वस्तनोतु द्विजरजनियतिश्चन्द्रमाः सर्वकालम् ॥" १. "मादुपधायाश्च." इत्यादि वत्वविधायकं सूत्रम् । मवर्णाऽवर्णान्तान्मवर्णावोंपधाच्च मतोर्मकारस्य वकार शास्ति । अत्र तथात्वाभावात् “शीतगोमान्" इति वक्तव्यम् । वस्तुतस्तु शीतगोशब्दत्य कर्मधारये ततो “गोरतद्धितलुकि” इति टचो दुरित्वात् “शीतगववान्” इति सुवचन । सिद्धान्ततस्तु नेशस्थले मतुविष्टः । तदुक्तं "न कर्मधारयान्मत्वर्थीयो बबीहिश्यत्तदर्थप्रतिपत्तिकरः । २. का० उ० सूत ५।२। कुप्रत्ययः । ३. चन्द्र कपूर माति तुलयति साहश्येनेति प्रयोग विग्रहार्थः । चन्द्रमाह लाई मिमीते तुलयति सादृश्यनेति विग्रहान्तरमप्यूधम् । ४. का० उ. सू० ४५७/ ५. का० उ० सू०।१४। ६. आश्वा० ३।४७ श्लो०।