Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
अमरकोर्तिविरचितभाष्योपेता दयिता, प्रतीपदर्शिनी, कान्ता, यशा, महिला, महेला च ।
भार्या जाया जनिः कुन्या कलत्रं गेहिनी गृहम् ।
महिला मानिनी पत्नी तथा दाराः पुरन्ध्रयः ॥३२।।
दश कलत्रे । "हुभृञ् धारणपोषणयोः' । भियते पुष्यते गर्भण भार्या। वर्णव्यञ्जना५ न्तात्थ्यण्" । कारमात्रः । अत्योपधावृद्धिः । भार्या इति जातम् । "त्रियामादा" | श्राप्रत्ययः | प्र०
सिः | " श्रद्धायाः सिलोपम् ।" सिलोपः । "ज्या वयोहानी" जा (जि) नाति जाया। जनी प्रादुर्भावे च' । सुखी जायते अात्मा एत्रज्ञाया। "सन्ध्यादयः सन्ध्या वन्ध्या जाया इत्यादयः शब्दाः यत्ययान्ता निपात्यन्ते । जनयति पुत्राञ्जनिः । इ." सर्वधातुभ्यः" । कुले साधुः कुल्या यदुगवादितः" | "कड
मदे" कड सौदादिक । कडति माद्यति यौवनेनेति कलत्रम् । "अमिनक्षिकडिभ्योऽत्रः" अप्रत्ययः । १० कत्रम् | डलयोरै क्यम् । प्रथ. सि. नपुं० "प्रका मुरा० । "मोनु । गेहमस्त्यस्या गेहिनी
‘ग्रह उपादाने" | गुल्लाति प्रत्युपार्जितं गृहम्। “१ गेहेत्वक अप्रत्ययः । 'अहिज्या५१.---सम्प्रसारणम् । मह्यते पूज्यते । महिला । मानः प्रणयकोपोऽस्था मानिनो । पति पतति याति पत्नी । 'दृ विदारणे" । १० क्र० । दोर्यते शतखण्डीभवति पुरुष एभिरिति दाराः । "1 भावे" घम् । अकारमात्रः । वृद्धिः । दार
इति जातम् । प्रथमा जस् । प्रायो बहुत्वं च । पुरं धमयन्ति, नेत्रान्ते पुरं शरीरं धरन्तीति १ पुरन्ध्रयः । १५ क्षेत्रम, सहधर्मचारिणी, गृहाः, सहचरी, सहचरा । १५
वल्लभा प्रेयसी प्रेष्ठा रमणी दयिता प्रिया।
इष्टा च प्रमः कान्ता चण्डी प्रणयिनी तथा ॥ ३३ ॥ एकादश बल्लभायाम् । बल्लते पत्युश्चित्तं संवृणोतीति वल्लमा । '१६कृशशलिंगर्दिरासिपलिवल्लिन्योऽमः" अभः प्रत्ययः आप्रत्ययः । अतिशयेन प्रिया प्रेयसी । "तर तमेयस्विष्ठः" प्रकर्षाऽर्थे २० 'तर तम ईसाइय' इत्येने प्रत्यया भवन्ति । अतिशयेन प्रिया प्रेष्ठा । रमते जनोऽत्र, माति रमयति - ... -- - -
का सू० ४।२।३५ इति प्य त्ययः । २. का० सू० २।४।४९ । ३. का. सू०२।१।३७ । ४. फार ३०४।३।५. का ३०३।१४ । ६. का• सू० २१६।११ इति यत्प1-9.-- का उ० ३।५/ गड खेचने | गइति गज्यते वा "गडेरादश्च कः" पार उ० इत्यत्रन् । इलयोरेकत्वम् | कड शासने मदे । कडति कल्यते वा बाहुल कादत्रन् । कलं मधुर ध्वनि त्रायते रक्षति वा। त्रैङ् पालने क: इत्यन्यत्र । ८. अकारादसम्बुद्धी युश्च पति पूर्ण का० सू. २२७ इति सेलोपो युरागमश्च । ५. मोनुस्वार व्यञ्जने इति पूर्ण का सू० १४१५ इत्यनुस्वारः । २०. का. सू० ४१२०६७ । ११. का सू० ३।४।२
हज्यावधियधिवष्टिव्यचिपच्छिवश्चिभ्रस्जीनामगुणे इति पूर्णसूत्रम् | १२ का० सू. ४/५/१३ । १३ का० सू० ३।६।५ । अस्योपत्रायः दीघों वृदिनामिनामिनिचक्षु इति सूत्रस्वरूपम् | १४. स्यातु कुटुम्बिनी पुरन्ध्री २।६:६ । इयमरादिकोशेनु दाकारान्तपुरन्ध्रीशब्दस्वैव सस्थादत्र पुरन्ध्रय इति पाठी युक्त इति न भ्रमितव्यम् । पुरं धरन्तीति विग्रह ''अन इ.'' पा० उ०४।१३९ इति इः । पृषोदरादित्वात्पुरोऽकारान्तत्वं मुमागमश्चेति रीत्या तस्याप्युपपत्तेः । अत एव " लौ स्नातकर्थन्धुमता च रासा पुरधिभिश्च क्रमशः प्रयुक्तम्" इति रघुः । पुरन्धमयन्तीति न विचारसहम, तत्साघकानुशासनविरहात् । १५. भार्यादिपुरन्ध्यन्तशब्देषु सामान्य विशेषभावादर्थभेदो न विस्मर्तव्यः । तद्यथा-भायां, जाया, कुल्या, कलत्र. गेहिनी,गृह,पत्नी दारा परिणतिनोवाचकाः । महिलामानिन्यौ विशिष्टनायिके । पुरन्त्री पतिपुत्रपती । १६. का उ० ३।१२। १७ एतच्च कात त्रसूर्व नोग्लब्धम् । गुणाकादेष्ठपसू शा० सू० ३।४।७५ इतीयलुप्रत्ययो लोभ्यः ।

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150