Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 25
________________ ५ अमर कीनिविरचितभाष्योपेता "रडीय बाछितं यान्तो वरमेते भुजङ्गमाः। न पुनः पक्षहीनत्वात् पङ्गुप्रायन्तु मानुषम् ।।" नियते मर्त्यः । . रुस्त्यः" | स्वार्थ खो वा । मनोर्जातः मनुजः । मनोरपत्यं मानवः । नृणाति विनयति नरः, ‘णी प्रापणे' नयतीति वा । "नियो डाऽनुबन्धश्च"। अस्मात् ऋन् प्रत्ययो भवति, स च डाऽनुबन्ध इष्यतेन्त्यस्वरादिलोपार्थः । पूर्यते कुलमनेन सान्तः-४पुमान् । उणादी पूडः पवते पुनातीति वा पुमान् । ""सिर्मनन्तश्च ।" असमात्सिः प्रत्ययो भवति, अस्य च मन अन्तः चकाराद् हुम्वत्वं च । इकार उच्चारणार्थ: । पुरि पुरि चयनात् पूरणादा पुरुषः । पृणाति पूरयति वा स्त्रोगामुदर गर्भेणेति पुरुषः । “पृणातेः" कुषः" । अस्मात्कुषः प्रत्ययो भवति । कोऽनुबन्धः । अन्येपा. मपंाति वा दार्घः । पूरुषः । लत्वे पुरुषः, पुलुषश्च । “गुध परिवेष्टने' । गुध्यति गोधा । १० धवः स्यात्तरपतिनृपः ॥२८॥ तस्य मनुष्यशब्दस्याने धव-पतिशन्दप्रयोगे नृपनामानि भवन्ति । मनुष्यघवः, मानुषपषः, मर्यधवः, मनु बधवः, मानवधवः नरधवः, नृथवः, पुन्ववः, पुरुषधवः गोधाधवः । मनुष्यपतिः, मानुपातिः मयपतिः मनुजपतिः, मानवपतिः, नरपतिः, नृपतिः, पुस्पतिः, पुरुषपतिः, गोधापतिः । भृत्योऽथ भृतकः पतिः पदातिः पदगोऽनुगः । भटोऽनुजोव्यनुचरः शस्त्रजीवी च किङ्करः ॥२६॥ एकादश सेवकं । भ्रियते इति भृत्यः । भृो संज्ञायाम" । प्रियते राजा भृतः । स्वार्थ कः । भृतकः । पतति अधो गच्छति पत्तिः'', पतनं वा । [पादाभ्याम्] अतति [पदातिः' १] । पादातिकः । आणादिक इम : विनयादित्वा र माटोति पदगः । अनु पश्चाद् गच्छति अनुगः | भति युद्धं बिभर्ति भटः। अनुजीवतीत्येवंशीलः अनुजीवी । अन्नु पश्चाचरतीत्यनुचरः । २० शस्त्रेण श्रायुधेन जीवतीत्येवंशीलः शस्त्रजीवी । किं कुसितं कार्य विद्धाति किङ्करः । सहायः, सेवकः, पदजेयः, पद्गः पदिकश्च । तथा च यशस्तिलके-(श्लो० १३०) "सत्यं दुरे विहरति समं साधुभावेन पुंसां धर्म श्वित्तात्सह करणया याति देशान्तराणि । पापं शापादिव च तनुते नीचवृत्तेन साथै सेवावृत्तः परमिह परं पातक नास्ति किञ्चित् ॥" स्वी नारी वनिता मुग्धा भामिनी भीरुरङ्गना । ललना कामिनी योषिद् योषा सीमन्तिनीति च ॥३०॥ १. का। उ० ६।१२ । २. वाणपत्ये का० रू० पू० ४७३ इत्या । ३. का० उ० २।४१ । ४. पाति पुनाति वा पुमान् । पातेईम्सुन् पूजी डुम्सुन् , पा० उ० ४.१७० इति हुासुन् इति प्रकियाऽन्यत्र | ५. का उ० ४/४२१ ६.पुरि शयनादिति तु निरुतप्रकारो विग्रहस्तु पृणातीत्यादिरेव । ७. का०3० ३।५४ । ८. गोधाशब्दस्य पुरुषार्थे कोषान्तरप्रमाणं नोपलब्धम् । तदुक्तम्-"गोधा तलनिहत्कयोः" वि०लो । गोधा प्राणिविशेषे स्य ज्याधातत्य च वारणे | आकारान्तत्रीलिगत्वं च सर्वत्रास्योक्तम् | अ०सं० २४३। अतोऽस्य मूलं भृग्यम् । गोद इति पाठे तु गोदो मस्तिष्क मस्यात्तीति गोदः मुख्यमस्तिष्कवत्त्वात् पुरुष इति समाधेयम् । तदुक्तम् गोदं तु मस्तकस्नेहो मरितको मस्तुलुङ्गकः १० चि० ३।२८९ । ६.का. सू० ४।२।२५ इति क्यप् । १. . ाणादिकस्तिः, क्तिच् क्तौ च संज्ञायामिति वा तिच् । पतनं या इति व्युत्पत्तित्वप्रासङ्गिकत्वापेक्ष्या । ११. अत्यतिभ्यां च पा उ. ४१३० इत्यतेरन् । पादस्य पदाच्यातिहतेषु इति पदादेशश्च । ५२. विनयादेष्ठण जै० सूर ४।२।४० । १३. पदाभ्यां पादाभ्यां वेति वक्तव्यम्, न तु पद्भ्यामिति । पाद इत्यापत्तेः । पादस्य पदाज्यातीति पादस्य पद्' ।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150