Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 24
________________ नाममाला तथा च क्षीरस्वामिभाष्ये-- अोऽस्यास्त्यर्णवः । 'अणेसो लोपश्च' इति वः सलोपश्च ।" उदधिः, उदन्छन् , तोयनिधिः, जलराशिः. वीचिमाली, शशध्वजः । तदभेदाः सप्त-लपणोदः, हीरोदः, सुरोदः, इक्षुदः, स्वादूदः, दयुदः, घृतोदः । सीमोपकण्ठं तीरश्च पार रोधोऽवधिस्तटम् ॥२६॥ गम पे ! गिना न भने ! सोति नमातीति सीमा | “धर्ममामाग्रीगमाऽधमाः ५ एते मक्प्रत्ययान्ता निपात्यन्ते । फण्ठस्य समीपे उपकण्ठम् । तरन्त्यस्मात्तीरम् । तरति प्लबते इव के तीरं वा । पिपति घृणोति जलेनेति पारम् । पार्यते समाप्यतेऽस्मित्रिति वा। रुणदि जलं वेगेन रोधस्। . सान्तम् । उभयम् | अवधानम् अवधिः । उपसर्गे दः किः" । तस्यते पाहन्यतेऽग्भसा तटम् । त्रिषु । तः। तटी। इदन्तो वा । तरिः। स्त्रियामीः, तटी । कूलम्, कच्छः, प्रपातः. तीरम् । मङ्गस्तरङ्गः कल्लोलो चीचिरुत्कलिकाऽवलिः । पाली वेला तटोच्छ्वासी विभ्रमोऽयमुदन्वतः ॥२७।। एकादश तरङ्ग । भज्यते जले स्वयमेव भङ्गः । तरति प्लवते सरतः । ""नृपतिभ्यामङ्गः" श्राभ्यामङ्गप्रत्ययो भवति । 'कल्ल्यन्तेऽनेन नद्यः कल्लोलः । कुत्सितं लोहति कल्लोल इत्येकः । याति (वयति ) गच्छति वीचिः । स्त्रियामीः, वीची। दृद्धिमुत्कर्षेण कलयति उत्कलिका । स्त्रि- १५ याम् । श्रा समन्ताद् वलते श्रावलिः । पाल्यते पालिः । स्त्रियामीः । पाली। वलयति पूर्णिमादिकालमुपदिशति वेला । स्त्रियान् । तटश्च उच्छ्वासश्च तटोच्छ्वासौं । तति तटः। उच्छवसनम् उच्छ्वासः। विभ्रमति विभ्रमः विकारः । कस्य १ उदम्वतः समुद्रस्य ! ऊर्मिः, लहरी । सम्प्रति मनुष्यवर्ग आरभ्यते श्रीमदमरकोर्तिना मनुष्यो मानुषो मयों मनुजो मानवो नरः । ना पुमान् पुरुषो गोधा एकादश मनुष्ये । मनोरपत्य मनुष्यः । कुरुनिषादेभ्यः प्रथमा पत्ये पि" । कुरुनिषादाम्यामणीपि मनोः सान्तश्च । क्वचिद्विस्वरस्य न वृद्धिः । अण्वा । * मनुष्यः । मानुषः । उणादौ च । मन्यते सुखदुःखादिकमिति मनुष्यः । “मनेरुस्यः" उस्यमत्ययः। मानयति मान्यते इति वा मानुषः । " मानेरुसः'' उस् प्रत्ययः । उभयम् । १क्षी० भा० श६ । २. कोपान्तरेषु समुद्रस्य शशध्वज इति नाम मोपलब्धम् । कथं चित्समाधानापेक्षायां शशिध्वज इति गठो बोध्यः । शशी चन्द्रो ध्वजश्चिद्रं वंशमयारकं यस्येति तद्विग्रहः । चन्द्रस्य समुद्रप्रभवत्वं पुराणप्रसिद्धम् । ३. का. उ. १५६ । ४. त प्लवनतरणयोः । कप्रत्यये ऋत हर दीवं च । अत्रीणादिः शरणम् | सरलः पन्थास्तु पार तीर कर्मसमाती । ततस्तीरयतीति विग्रहे पचाद्यच् । ५, पालनपूरणयोः प धातुस्तेन पिपर्तीत्यस्य पूरयतीति पर्यायो युक्तो न तु वृणोतीति | ज्वमादित्वाग्ण: । क्षीरस्वामी तु परे पायें भवं कूलम् पारम् इत्याह । ६ का सू० ४.५]७० इति कि । ७. का उ० ५।२२ । ८. कल्ल अव्यते शब्दे कल्लन्ते इत्यस्य शब्दायन्ते इत्यर्थः । उणादिस्वादोलच्न । के बलम तस्य लोलश्चञ्चलोऽवयवः । अनुस्वारस्य परसवर्णो लकार इति रामाश्रमः । ९. वैव संवरणे । यो डिच्च उ० सू० ४।३२ इतीचिन । १०. *एवं चिह्नितांशस्याने "मनोः परायः" का०रू.पू. ४९३ इति ष्य पण प्रत्ययौ इति पाठी युक्तः । ११. का० उ० ६।१० । १२. का. उ• ६।११ ।

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150