Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
नाममाला
इन्दीवरं चारविन्दं शतपत्रं च पुष्करम् ॥२१॥
स्यादुत्पलं कुवलयम् सम्त नीलोत्पले । इन्दति शोभैश्वर्यं प्राप्नोति इन्दीवरम् । श्ररान् राजीः विन्दति इति अरविन्दम् । विद्लु लामे, विद् अरपूर्वः । अरान् वि-दतीति अरविन्दः । "कर्मणि च विदः" श. प्रत्ययो भवति । इति परसूनमः । स्वमते--अन्यत्रापि चेति [कर्मण्यण' ] अण बाधकः । “साहिमातिः ५ वैद्युदेजिचेतिधारिपारिलिपि(म्पिोविन्दा स्वनुपसर्गे" एषामनुपसर्ग शो भवति । चक्रस्याऽवयवः पर. विन्दम् 1 पिण्डी (पुण्डरीक) कमलेर्थे तु (अधि) अरविन्दम् । राबविशेषस्तु अरविन्दः । केचित्कम. लेऽपि पुस्त्यं मन्यन्ते । शत पत्र ण्यस्य शतपत्रम् । बलीचे । शोभा पोषयति पुग्यति बा पुष्करम् । शोभामुत्कर्षण पलति गच्छतीत्युत्पलम् । कौ बलते प्राणिति कुवलयम् । कुक्षितो बहिर्वलयः पत्रवेनमस्येति श्रीभोजः। विशेषमा
अथ नीलाम्बुजन्म च । इन्दीवरं च नीलेऽस्मिन् सिते कुमुदकैरये ॥२२॥ नीलामाल-म । इवतीमगा३ । मुबार दिलनोलेति] सामान्यस्य | नीले ] विशेएवृत्तिः । अस्मिन् सिते । रात्री विकास करोति चन्द्रेण काम्यते वा की मोदते वा कुमुदम् । दान्तञ्च । १५ के उदके जले रौति केरवो हंसः, तत्येदं प्रियं कैरवम् । क्लीबे ।
तद्वती तस्य कमलस्य पर्याये 'चती' इति प्रयुज्यमाने कमलिनीनामानि भवन्ति । तामरसवती, कमलवती, मलिनवती, पद्मवती, सरोजवती, सरसीरुहवती, कोकनदवती, पुण्डरीक्वती, महोत्वलवती, अरविन्दवत्ती, शतपत्रवती ।
विसिनी ब्रेया दिनविकासिन्यामेकः । विसमस्यस्या विसिनी। नलिनी । पुटकिनी । मृणालिनी ।
व्रततीवल्लरी लता। वल्लीनामानि योज्यानिचतुर्व" ( चत्वारो व ) लान् । वृणोतीति व्रतती कष्टा ततिरस्या व्रतती, व्रततिश्च । २५ अपादित्वाद्वत्त्वम् । बल्लते वल्सारी । लाति ललति चितं था ल । । वल्लते वेष्टते वल्ली । वल्लादी। बल्लिग्दिन्तोऽपि । स्त्रियामी: । वल्ली । वातश्च । वोरुक ( ), गुल्मिनी, प्रतानिनी, शारिवाः किमी च | वृक्षशास्त्रापामपि ।
१. का. सू. ४।३।१ । २. का. सू० ४।३-५४ । ३. इन्दतीतीन्दीः लक्ष्मीः । सर्वधातुभ्य इन् उ. सू. ४|११७ इतीन् । कृदिकारादक्तिन इति ङीष् च । तस्यावरमिष्टम् इति व्युत्पत्त्यन्तरमप्यूह्यम् । ४. एका विसौनीशब्द इत्यर्थः । ५. अत्र चत्वारो वलर्यामिति युक्तम् । ६. प्रतनोतीति व्रततिः । तन् धातोः तिच् । कौ च संशायामिति तिच् । पुपोदरादित्वात्पस्य व इत्यन्यत्र । ७. लतिः सौत्रो धातुर्वेष्टनार्थी लततीति लता । पचायच् इत्यन्यत्र । ६. सारिवाशब्दोऽनन्तमूलनामकौषधि विशेषवाचकः । किर्मिः स्त्री स्वर्णपुत्र्यां स्यादपि पालापलाशयो. रिति विश्वलोचनप्रमाणतः किर्भिशब्दः । किौशब्दो स्वर्णपुत्री-माला-पलाशवाचकः । वृक्षशाखार्या लतायां वा उभावप्यप्रसिद्धौं । अतोऽत्रेदमेव प्रमाणम्

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150