________________
नाममाला
इन्दीवरं चारविन्दं शतपत्रं च पुष्करम् ॥२१॥
स्यादुत्पलं कुवलयम् सम्त नीलोत्पले । इन्दति शोभैश्वर्यं प्राप्नोति इन्दीवरम् । श्ररान् राजीः विन्दति इति अरविन्दम् । विद्लु लामे, विद् अरपूर्वः । अरान् वि-दतीति अरविन्दः । "कर्मणि च विदः" श. प्रत्ययो भवति । इति परसूनमः । स्वमते--अन्यत्रापि चेति [कर्मण्यण' ] अण बाधकः । “साहिमातिः ५ वैद्युदेजिचेतिधारिपारिलिपि(म्पिोविन्दा स्वनुपसर्गे" एषामनुपसर्ग शो भवति । चक्रस्याऽवयवः पर. विन्दम् 1 पिण्डी (पुण्डरीक) कमलेर्थे तु (अधि) अरविन्दम् । राबविशेषस्तु अरविन्दः । केचित्कम. लेऽपि पुस्त्यं मन्यन्ते । शत पत्र ण्यस्य शतपत्रम् । बलीचे । शोभा पोषयति पुग्यति बा पुष्करम् । शोभामुत्कर्षण पलति गच्छतीत्युत्पलम् । कौ बलते प्राणिति कुवलयम् । कुक्षितो बहिर्वलयः पत्रवेनमस्येति श्रीभोजः। विशेषमा
अथ नीलाम्बुजन्म च । इन्दीवरं च नीलेऽस्मिन् सिते कुमुदकैरये ॥२२॥ नीलामाल-म । इवतीमगा३ । मुबार दिलनोलेति] सामान्यस्य | नीले ] विशेएवृत्तिः । अस्मिन् सिते । रात्री विकास करोति चन्द्रेण काम्यते वा की मोदते वा कुमुदम् । दान्तञ्च । १५ के उदके जले रौति केरवो हंसः, तत्येदं प्रियं कैरवम् । क्लीबे ।
तद्वती तस्य कमलस्य पर्याये 'चती' इति प्रयुज्यमाने कमलिनीनामानि भवन्ति । तामरसवती, कमलवती, मलिनवती, पद्मवती, सरोजवती, सरसीरुहवती, कोकनदवती, पुण्डरीक्वती, महोत्वलवती, अरविन्दवत्ती, शतपत्रवती ।
विसिनी ब्रेया दिनविकासिन्यामेकः । विसमस्यस्या विसिनी। नलिनी । पुटकिनी । मृणालिनी ।
व्रततीवल्लरी लता। वल्लीनामानि योज्यानिचतुर्व" ( चत्वारो व ) लान् । वृणोतीति व्रतती कष्टा ततिरस्या व्रतती, व्रततिश्च । २५ अपादित्वाद्वत्त्वम् । बल्लते वल्सारी । लाति ललति चितं था ल । । वल्लते वेष्टते वल्ली । वल्लादी। बल्लिग्दिन्तोऽपि । स्त्रियामी: । वल्ली । वातश्च । वोरुक ( ), गुल्मिनी, प्रतानिनी, शारिवाः किमी च | वृक्षशास्त्रापामपि ।
१. का. सू. ४।३।१ । २. का. सू० ४।३-५४ । ३. इन्दतीतीन्दीः लक्ष्मीः । सर्वधातुभ्य इन् उ. सू. ४|११७ इतीन् । कृदिकारादक्तिन इति ङीष् च । तस्यावरमिष्टम् इति व्युत्पत्त्यन्तरमप्यूह्यम् । ४. एका विसौनीशब्द इत्यर्थः । ५. अत्र चत्वारो वलर्यामिति युक्तम् । ६. प्रतनोतीति व्रततिः । तन् धातोः तिच् । कौ च संशायामिति तिच् । पुपोदरादित्वात्पस्य व इत्यन्यत्र । ७. लतिः सौत्रो धातुर्वेष्टनार्थी लततीति लता । पचायच् इत्यन्यत्र । ६. सारिवाशब्दोऽनन्तमूलनामकौषधि विशेषवाचकः । किर्मिः स्त्री स्वर्णपुत्र्यां स्यादपि पालापलाशयो. रिति विश्वलोचनप्रमाणतः किर्भिशब्दः । किौशब्दो स्वर्णपुत्री-माला-पलाशवाचकः । वृक्षशाखार्या लतायां वा उभावप्यप्रसिद्धौं । अतोऽत्रेदमेव प्रमाणम्