Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
५०
अमरकीर्तिविरचितभाष्योपेता श्यविवृतिमहिन्योऽनिः ।" एभ्योऽनिः प्रत्ययो भवति । "टु उ स्फूर्जा वज्रनिर्घोघे" स्फूर्जतीति वाम् । शूद्रादयः२-"शूद्रोग्रवज्रविप्रभद्रगौरभेरीराः” एते रक् प्रत्ययान्ता निपात्यन्ते । पर्वतेष्वपि वति वज्रम् । उपति ज्वलति उल्का | उल् इति सौत्रोऽयं धातुर्वा |
परिषत्कर्दमः पङ्कः त्रयः कर्दमे । परि समन्ताद् भाराक्रान्तः सोदति गन्तुं न शक्नोतीति परिषत् । “सत्यू द्विपद्धहदुहयुजविदभिदच्छिदनिनीराजामुपसर्गे" एषामुपसर्गे ऽनुपसर्गेऽपि नाम्युपधात्विम्। कृणोति चटा हिनस्तीति कर्दमः । 'पृथिचरिकर्दिभ्योऽमः" । पच्यते विस्तार्यते वर्षाकालेन पङ्कः । उभयम् । उरणादौ 'पन च' पनायते पन्यते धा पङ्कः । “पसिपनिभ्यां कः'' आभ्यां कः प्रत्ययो भवति । तथा चामर सिंहः
निषवरस्तु जम्बालः पङकोऽस्त्री शादकर्दमी।" निषद्बरः, जम्बालः, शादः, इचिकिलः, चिकित्सश्चानेकार्थे ।
तज्जम्
तस्मात् जम् उद्भवम् पङ्कजम् , कर्दमजम् , परिषजम् , इत्यादीनि कमलनामानि भवन्ति ।
तामरसं विदुः। कमलं नलिनं पद्मं सरोजं सरसीरुहम् ॥ २० ॥
खरदण्डं कोकनदं पुण्डरीकं महोत्पलम् ।
दश कमलनामानि भवन्ति । ताम्यति जलं कानति तामरसम्। अमरसिंहभाष्ये-"तामः प्रकों रसोऽस्य तामरसम् । तमः प्रकर्याऽयस्तारतम्यवत् ।' केन मस्तकन मल्यते धावते कमलम् । श्रिया कासाऽर्थ काम्यते वा । 'पटिकमिमुशिकुशिया कलः।" एभ्यः कलः प्रत्ययो भवति । कम्मलं च ।
नलाः सन्त्यस्य नलिनम्। नलति प्राकर्षति श्रियं वा नलिनम् । “पुलिनलितलिलिहिभ्यः २० किना' । नलं च । पद्यते पाति लक्ष्मीरत्र पद्मम् । "१ अर्तिघृहुसुधृक्षिणीपदभायास्तुभ्यो मः।" उभयम् |
सरसि तडागे जातम् सरोजम् । सरस्यां रोहति प्रादुर्भवति सरसीरुद्दम् । १ खरञ्च तद्दण्डञ्च स्वरदण्डम् । कोकाश्चक्रवाका नदन्त्यत्र कोफनदम् । क्लीवे | [ रक्त ] कुमुदम्'२ । रक्तकमलञ्च । विशेषणम् [ कुमुदकमलविशेषे ] | पुणति माङ्गल्यात्वात्पुण्डरोकम् । म ( मुट) प्रमर्दने
स्थाने। पुण्डिरित्येके । पुण्डति पुण्डरीकम् । भाष्यकर्तृमते पुण शोभे । पुणति अल्पति २५ शोभा पुण्डरीकः । "अनुनासिकान्ताड्डः" अनुनासिकान्ताद्धातोर्डः प्रत्ययो भवति । महच्च तदुत्पर्ल त्र महोत्पलम् । तथा च हुलायुधः- "पुण्डरीक ५४ सिताम्बुजम् ।"
१. स्फूर्जतीति विग्रहे स्फूर्जधातो बजादेशी रकप्रत्ययश्च निपात्यः । बज गतौ। बबत्तीति विग्रहे केवलं रक् । २. का० उ० २।१५। ३. का० सू० ४।३।७४ । ४. का० उणादौ एतत्सूत्रं नास्ति । पाः उसूल ४१८४ कलिकोरम इप्यमप्र० । ५. का० उ० ५।३० । रामाश्रमस्तु पचि विस्तारे कर्मणि हलश्चेति घन इत्याह । ६. अमर० १३१९ । ७.क्षी० भा० ११९१४०। ८. का उ०६।१ । ९. का. उ०६।६ । १०. का ३० १।५३। १२. खरो दण्डो यस्येति विग्रहो न्याय्यः । १२. श्रथ कोकनदं रक्तकुमुद रक्तपंकजे इति मेदिनी तद्विशेषे प्रमाणम् । १३-पारीकादयश्च पा० उ० ४।२० इति मुद्घातो रीकन्त्ययान्तः पुण्डरीकशब्दो निपात्यते । रामाश्रमस्तु पुविधातोररीकन्प्रत्ययमाई | भाग्यकर्त मते पुण्ठ धातोररीकप्रत्ययो डान्तागमश्चेत्युभयं विधेयम | केवलं डप्रत्ययस्तु न युक्तः । १४. इलायुधः ३३५८ ।

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150