Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 19
________________ अमरकीतिविरचितभाष्योपेता "अपश्च' " इति घुटि दीर्घः। श्रापः । अधुस्वरत्वात् शसादेर्न दीर्घः। अपः। "अपां- मेदः ।" इति विभक्तिभे पस्व दः । अदिः । अयः । अभ्यः । अपाम् | अप्सु । "3 वर्गादेः शुषसेषु द्वितीयो वा ।' अफ्सु । अप्सु । श्रामन्त्रणे हे आपः । वैवेष्टि देई शैत्येन व्याप्नोतीती विधम् । उभयम् । घनरसः, पुष्करम. मेघपुष्पम्, 'पानीयम, उदकम्, चीरम्, भुवनम्. दकम्, कमलम, कौलालम, अमृतम्, करन्धम् , सर्वतोमुत्रम्, ५ श्रानत इति नानार्थे । तत्पर्य्यायचरो मत्स्यस्तत्पर्यायप्रदो घनः । तत्पर्यायोगवं पद्मं तत्पर्यायघिरम्बुधिः ।। १६ ॥ तस्य पर्यायस्तत्पर्याया, तत्परं चरशब्दे प्रयुज्यमाने मत्स्यनामानि भवन्ति । वार्चरः, बारिचरः, कचरः, पयश्चरः, अन्भश्चरः, अम्बुचरः, पाथश्चरः, अर्णश्चरः, सलिलचा,जलचरः, शरचरः,चनचरः, १० कुशचरा, नीरचरः, तोवचरा, जीवनचरः, अपचरः, विषचरः । पदप्रयोगे वारिपर्याय शब्दाने घनस्य नामानि भवन्ति । वार्षदः, वारिप्रदा, कम्मदः, पयःप्रदः, श्रम्भ प्रदः, अम्बुप्रदः, पाथःप्रदः, अर्ण प्रदः,सलिल. प्रदः,जलप्रदः, शरप्रदः, कुशप्रदः, नीरपदा, तोयप्रदः, जीवनप्रदः, अप्पदः, विषप्रदः। इत्यादीनि घननामानि । तत्पर्यायोद्भवं पद्मम् । वारिपायशब्दाने उद्भवंप्रयुज्ये उद्भक्शब्दप्रयोगे कमलनामानि भवन्ति | वाम्भवम् , वायुद्भवम्, कमुद्भवम् , फ्यउद्भवम्, अम्भउद्भवम्, अम्बूद्भवम्, पाथउद्भवम्. अर्ण उद्भवम्, सलिलोद्भयम्. जलोद्भवम्, शरीद्भवम्, वनोद्भवम् , कुशोद्भवम्, नीरोद्भवम्. तोयोद्भवम्, जीवनोद्भयम्, अबुद्भवम्, विषोद्भवम् । तत्पर्यायधिरम्बुधिः । वाः शब्दा ( शब्दपर्याया) ने धिप्रयुज्ये धिशब्दप्रयोगे अम्बुधिनामानि ज्ञेयान । वार्षिः, वारिधिः, कन्धिः, पयोधिः, अम्भोधिः, अन्बुधिः, पाथोषिः, अोधिः, सलिलधिः, जलधिः, शरधिः, वनधिः, कुशतिः,नीरधिः, तोयधिः, जीवनधिः, अब्धिः, विषधिः | युगेमा पदक्षीणो यादो वैसारिणो झपः। विसारी शफरी मीनः पाठीनो (s) निमिपस्तिमिः ॥१७॥ एकादश मत्स्ये । पृथूनि विस्तीर्णानि रोमाण्यस्य पृथुरोमा। षट् श्रदीणि स्पर्शन-रसन-प्राणचक्षुः-श्रोत्र-मनांसि यस्य सः षडक्षीणः । याति गच्छति अले, यावः । विसरति “ग्रहादेशिन विसारी मत्स्य इति । स्त्रार्थेऽण् । चैलारिणः । झषति जन्तून् दिनस्ति झवः | "सू गतौ" । स ऋ गती वा"। स. विपूर्जा विसरति विससति वा इत्येवंशीलः,विसारी । '."विप्रतिन्यामाकः सतेर्णिन प्रत्ययः । अस्यो. २१ (स्य) वृद्धिः । विसारिन् इति जाते सिः | इन्हन् [पूर्ववत् ] ( पूषाय म्णां शौच )" | शफिति शफरः । शफाः (न्) वायन्ते ( राति ) शीघ्रगत्वाच्छफरी । मीयते हिंस्यतेभ्योऽन्यतः, मीनः । बहुद्रष्ट्रत्वात् पाटयति भक्ष्यत्वेन पारयते वा पाठीनः । निमिषति परस्पर हिनस्ति इन्तीति वा निमिषः । "नाम्युषघ (धात् ) पृकाज्ञां कः" | तिम्थति जलेनार्दो भवति तिमिः । मत्स्यः, अण्डजः, शकली, विसारः, जलचरः, शल्की । घनाघनो घनो मेघो जीमूतोऽभ्रं बलाहकः । पर्जन्यो मिहिरो नभ्राट १. कार सू० २।२।१९ । २. का. सू. २३/४३ । ३, का सू. पू. सू. २५७ । ४. का.सू.० ४१२।५० इति णिन् प्र. । ५. पा.सू. ३।२।७६ उत्प्रतिभ्यामाजि सर्तेरुपसंख्यानम् इति काशिकावृत्तिः । ६. का सू० २।।२१ । ७.निमेषरहितत्वाम्मीनानाम् । कोषान्तरेषु तेषामनिमिपसंज्ञादर्शनाच्च अत्राप्यनिमिष इत्येव छेदो युक्तः । न तु निमिष इति । तदुक्का-विसारः शकली शल्की शंवरोऽनिमिपस्तिमिः' चि० ४|११५ |८. का० सू. ४२५१ ।।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150