Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 18
________________ नाममाला तधरः स्याद् बनेचरः ॥१३॥ चरशब्देन युक्त शवरस्य नघ नामानि । विपिनचरस, गहनचरः, कक्षचरः, अरण्यचरः, काननचरः, वनचरः, कान्तारचरः, अटवीचरः, दुर्गचरः ।। पुलिन्दः शवरो दस्युनिषादो व्याधलुब्धको । घानुष्कोऽथ किरातश्च सोऽरण्यानीचरः स्मृतः॥१४॥ पोलति भ्रमति महत्त्वं याति गच्छति पुलिन्दः । पुलीन्दश्व । शवति' निर्दयत्वं गच्छतीति शवरः । तालव्यः । शवति अरण्यं शवरः । दस्यति अन्यमुपक्षिणीति दस्युः । “जनिमनिदसिभ्यो :२ ।" एभ्यो युः प्रत्ययो भवति । निषादति पापकर्मात्र निषादः । निषदश्च | वा ज्वलादिदुनीभुवो णः । “न्यध ताडने'' न्यध विध्यतीति व्याधः । "दिहि लिहिरिलविश्वसिविध्यतीयश्यातां च ।" एषां णो भवति । लुन्यते गृध्यते मांसे लुब्धः । स्वार्थे क: लुब्धका । धनुषा" सह वर्तते इति धानुष्कः। किरति शरान्६ १. किरातः । अरण्यस्य अरण्यानी (तत्र) चरतीति अरण्यानीचर: । इन्द्र वरुणभवशवरुद्रमृडहिमयमारण्ययवयत्रनमातुलाचार्याणामानुक् ईश्च । श्ररण्यानीति । वारि के पयोऽम्भोऽम्बु पाथोऽर्णः सलिलं जलम् | सरं वनं कुशं नीरं तोयं जीवनमविषम् ॥ १५ ॥ अष्टादश पानीये । वारयति तुषामिदम् पारि, वृणोति का वारि । · शृवसिवपिराजिबहनिन- १५ भेरिन ।" एभ्य इभ प्रत्ययो भवति । अकार इज्वभावार्थः । गन्तम् वार् । स्त्रीक्लीवे । काम्यते इष्यते कम् , फायतीति (था)1 ..°कायते? तिडमौ" प्रत्यवौ भवतः । पीयते पयते या पयः। "पीड पाने।" "सर्व अधातुभ्योऽसुन् ।" अमति गच्छति स्वादुत्वं सान्तम् अम्भम् ।"श्रम गती।"अमे' २म्भोऽन्तश्च प्रकार उच्चारणार्थः । “अचि शब्दे" "अम्बु" इति सौत्रो या "सेवायाम् ।" अम्ब्यते तृष्णातरित्यम्बु । "१३अम्बिकम्बिभ्यामुः।"श्राभ्यामुः प्रत्ययो भवति । पीयते पाति वा पाथः । ॥५४रमिकासिकुषिपातचिरिचिसि- २० चिगुन्यस्थक् ।” एभ्यस्थक् प्रत्ययो भवति | को यण्वद् भावार्थः । ऋणोत्यणः । गम्यते "स्नानानाय: सान्तम् अस् । सरति गच्छति सलिलम् । उणादौ"षच सेचने ।' "१६धात्वादः पःसः।" "सचते ७ इति सलिलम् । "सचेलिलश्च चस्य लुक्१८' सलिल' : प्रत्ययो भवति चात्य लुक् च | जडति नीचं मच्छति जलम् । जई च । शुणाति हिनस्ति तृष्णाम् इति शरम् । बन्यते सेव्यते एनत् वनम् । कोशते कुशम् । प्राणिचेष्ठां वृद्धि नयतीति नीरम् । मीयते हिनस्ति तृषां मीरम् च । तुदति तृष्पान तोयम् । “तुः" " सौत्र वावरणार्थो वा । जीव्यतेऽनेन जीवनम् । जीवनीयम् च । श्राप्नुवन्ति समुद्रमित्यापः । श्राप्नोतेः विप् प्रत्ययो भवति । ह्रस्वश्च । अम् स्त्रियां बर्थः । क्वचिदेकत्वम् । क्लीबत्वम् | अपशन्दी बहुवचनान्तः । १. शव गतौ वादिः । बाहुलकादरः। २. का० उ० ४.११ ३. का. सू० . ४।२।५५ । ४. का. सू. १५८ । ५. धनुः ग्रहरणमस्येति व्युत्पत्तिर्यता । प्रहरणमिरण । ६. किरतीति किरः। विक्षेपे । प्रत्ययः । अततीत्यतः । श्रत सातत्यगासने । पचायच । किरमचासावतश्चेति किरात इति पूर्णव्युत्पत्तिः । ७. मादरण्यामरण्यानी तत्र चरतीति विग्रहो युक्तः । ८, इदं पाणिनीय ४१।४९ अत्र यमेल्यधिकः पाठः । ९.का. उ० ४।५ । १०.का०३० ५।५० । ११.का उ० ४।५६ । १..का.उ. ४६६ । अमति स्वादुत्वं गच्छतीति शेषः । रामाश्रमन्तु अमिशब्द इत्यतोऽसुन् प्रत्ययमाह । १३. का. उ० ५.३५ । १४. का. उ०१० । १५, अर्थते इल्यस्य पर्यायो गम्यते । यतोऽगस् शब्दो नसत्ययान्तः । गतौ । १६. का सू० ३६८।२४ । २७. सलति गच्छति निम्न मिति विग्रहे सल गतौ इत्यस्मात् सलिकल्यनिः इत्यादि ११५४३० सूत्रेण साधितोऽन्यत्र । १८. का उ०६।३९ । - -

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150