________________
नाममाला
तधरः स्याद् बनेचरः ॥१३॥ चरशब्देन युक्त शवरस्य नघ नामानि । विपिनचरस, गहनचरः, कक्षचरः, अरण्यचरः, काननचरः, वनचरः, कान्तारचरः, अटवीचरः, दुर्गचरः ।।
पुलिन्दः शवरो दस्युनिषादो व्याधलुब्धको ।
घानुष्कोऽथ किरातश्च सोऽरण्यानीचरः स्मृतः॥१४॥ पोलति भ्रमति महत्त्वं याति गच्छति पुलिन्दः । पुलीन्दश्व । शवति' निर्दयत्वं गच्छतीति शवरः । तालव्यः । शवति अरण्यं शवरः । दस्यति अन्यमुपक्षिणीति दस्युः । “जनिमनिदसिभ्यो :२ ।" एभ्यो युः प्रत्ययो भवति । निषादति पापकर्मात्र निषादः । निषदश्च | वा ज्वलादिदुनीभुवो णः । “न्यध ताडने'' न्यध विध्यतीति व्याधः । "दिहि लिहिरिलविश्वसिविध्यतीयश्यातां च ।" एषां णो भवति । लुन्यते गृध्यते मांसे लुब्धः । स्वार्थे क: लुब्धका । धनुषा" सह वर्तते इति धानुष्कः। किरति शरान्६ १. किरातः । अरण्यस्य अरण्यानी (तत्र) चरतीति अरण्यानीचर: । इन्द्र वरुणभवशवरुद्रमृडहिमयमारण्ययवयत्रनमातुलाचार्याणामानुक् ईश्च । श्ररण्यानीति ।
वारि के पयोऽम्भोऽम्बु पाथोऽर्णः सलिलं जलम् |
सरं वनं कुशं नीरं तोयं जीवनमविषम् ॥ १५ ॥ अष्टादश पानीये । वारयति तुषामिदम् पारि, वृणोति का वारि । · शृवसिवपिराजिबहनिन- १५ भेरिन ।" एभ्य इभ प्रत्ययो भवति । अकार इज्वभावार्थः । गन्तम् वार् । स्त्रीक्लीवे । काम्यते इष्यते कम् , फायतीति (था)1 ..°कायते? तिडमौ" प्रत्यवौ भवतः । पीयते पयते या पयः। "पीड पाने।" "सर्व अधातुभ्योऽसुन् ।" अमति गच्छति स्वादुत्वं सान्तम् अम्भम् ।"श्रम गती।"अमे' २म्भोऽन्तश्च प्रकार उच्चारणार्थः । “अचि शब्दे" "अम्बु" इति सौत्रो या "सेवायाम् ।" अम्ब्यते तृष्णातरित्यम्बु । "१३अम्बिकम्बिभ्यामुः।"श्राभ्यामुः प्रत्ययो भवति । पीयते पाति वा पाथः । ॥५४रमिकासिकुषिपातचिरिचिसि- २० चिगुन्यस्थक् ।” एभ्यस्थक् प्रत्ययो भवति | को यण्वद् भावार्थः । ऋणोत्यणः । गम्यते "स्नानानाय: सान्तम् अस् । सरति गच्छति सलिलम् । उणादौ"षच सेचने ।' "१६धात्वादः पःसः।" "सचते ७ इति सलिलम् । "सचेलिलश्च चस्य लुक्१८' सलिल' : प्रत्ययो भवति चात्य लुक् च | जडति नीचं मच्छति जलम् । जई च । शुणाति हिनस्ति तृष्णाम् इति शरम् । बन्यते सेव्यते एनत् वनम् । कोशते कुशम् । प्राणिचेष्ठां वृद्धि नयतीति नीरम् । मीयते हिनस्ति तृषां मीरम् च । तुदति तृष्पान तोयम् । “तुः" " सौत्र वावरणार्थो वा । जीव्यतेऽनेन जीवनम् । जीवनीयम् च । श्राप्नुवन्ति समुद्रमित्यापः । श्राप्नोतेः विप् प्रत्ययो भवति । ह्रस्वश्च । अम् स्त्रियां बर्थः । क्वचिदेकत्वम् । क्लीबत्वम् | अपशन्दी बहुवचनान्तः ।
१. शव गतौ वादिः । बाहुलकादरः। २. का० उ० ४.११ ३. का. सू० . ४।२।५५ । ४. का. सू. १५८ । ५. धनुः ग्रहरणमस्येति व्युत्पत्तिर्यता । प्रहरणमिरण । ६. किरतीति किरः। विक्षेपे । प्रत्ययः । अततीत्यतः । श्रत सातत्यगासने । पचायच । किरमचासावतश्चेति किरात इति पूर्णव्युत्पत्तिः । ७. मादरण्यामरण्यानी तत्र चरतीति विग्रहो युक्तः । ८, इदं पाणिनीय ४१।४९ अत्र यमेल्यधिकः पाठः । ९.का. उ० ४।५ । १०.का०३० ५।५० । ११.का उ० ४।५६ । १..का.उ. ४६६ । अमति स्वादुत्वं गच्छतीति शेषः । रामाश्रमन्तु अमिशब्द इत्यतोऽसुन् प्रत्ययमाह । १३. का. उ० ५.३५ । १४. का. उ०१० । १५, अर्थते इल्यस्य पर्यायो गम्यते । यतोऽगस् शब्दो नसत्ययान्तः । गतौ । १६. का सू० ३६८।२४ । २७. सलति गच्छति निम्न मिति विग्रहे सल गतौ इत्यस्मात् सलिकल्यनिः इत्यादि ११५४३० सूत्रेण साधितोऽन्यत्र । १८. का उ०६।३९ ।
-
-