________________
५
अमरकीर्तिविरचितभाष्योपेता ऽस्त्यस्य विटपी। फलानि सन्त्यस्य फलिनः । “फलवाभ्यामिनन् ।" न गच्छतीति नमः। २"डोs. संशायामरि" | द्रवत्ति वृद्धि गच्छति अथवा द्रुफदेशोऽस्यास्तीति दुमः । अधिभिश्चरणैः पिबति पाति या अधिपः । श्रनिपश्च | फलानि गृह्णातीति फलेग्राही । अभिधानाहीः “ फलमलरजासु प्रहः।"पादैः पिबति पानीयं पादपः। न गच्छतीत्यगः | "नमस्याऽाणिनि वा" विकल्पेन नकारलोपः । वनस्य पतिः वनस्पतिः। "पारस्करादित्वात्सुट् । महीरुहः, कुरः, शालः, पलाशी, दुः, वृक्षः, कुजः, विष्टरः, अगश्चापि ।
तत्पर्यायचरो ज्ञेयो हरिलिमुखः कपिः ।
वानरः सवगश्चैव गोलाङ्गेलोऽथ मर्कटः ॥१२॥
एकोनविंशति नामानि इरौ | अनोकह चरः, तरुचरः, शाखिचरः, विटपिचरः, फलिनचरः, १० नगचरः, दुमचरः, अधिपचरः, फलेग्राहिचरः पादपचरः, अगचरः,वनस्पतिश्चरः, । इत्यादिद्वादशनामानि
मर्कटस्य शेयानि । हरतीति हरिः । "इ: सर्वधातुभ्यः।" वलयो मुखेऽस्य पलिमुखः । कम्पते वाथुना शरीरे
कपिः । “अंहिकम्प्योर्न 'लोपश्च ।' प्राभ्यां फिः प्रत्ययो भवति नलोपश्च ! धनं वनति सम्भजते चानरः ___ नरोऽपि । प्लओन उत्फालेन गच्छति प्लषगः । 'डो संज्ञायामपि" च । गां भूमि लङ्गातोति गोलाङ्ग
लम् , गोलाङ्गलमत्यासौ गोलाङ्गलः उणादित्वात् "लंगे' दोघंच" 1 "मृङ् प्राण त्यागे ।" म्रियते मर्कटः । १५ "जला मकटौ'' एतावटप्रत्ययान्तो निपात्येते । वनौकाः | प्लवङ्गमः । कीशः । शास्त्रागः ।
विपिनं गहनं कक्षमरण्यं कानन वनम् ।
कान्तारमटवी दुर्गम् नव वने । वेष्यते कम्प्यते भयेनात्र विपिनम् । १५"वेपिनुहोस्वश्न" इ तीनच । उणादौ उप्यते । .१ जिनाऽजिनेरिणविपिनतुहिनमचिनानि ।” एतानि इनप्रत्ययान्तानि निपात्यन्ते । . ग्राह्यले २० मुगादिभिर्गहनम् । उभयम्। कति वर्षति कक्षम् । अयंते गम्यते श्वापदे भरण्यम् । प्रतिभ्राम्यन्ति अत्र
वा अरण्यम् । १४"प्रतैरन्यः अस्मादन्यः प्रत्ययो भवति । उभयम् । कन्यते गम्यतेऽस्मिन् काननम्"। वन्यते सेव्यते धनम् । कान्तम् जलान्तम् गच्छति इच्छति वा कान्तारम् । अन्त्यस्यामरविः । नियामीः। अरवी । दुःखेन महता कष्टेन गम्यते दुर्गम् | नानाऽर्थे । सत्रम् , हट्यम् , दावम् , अरण्यानी , फलम् (१६प्रफलम)।
२. पातर भाष्यः ५१२।१२२ । २.का सू० ४३२४७ इति गमेर्डः । ३. का०९० ४२२४७ अनेन ग्रहेरिन्। एवं सति तृदयभावात् फलेपहिरिति रूपं सम्भवति । तत्राभिधानादीर्घ इति टोकाकारः । तथाभिधायकवचनाभावाकोषान्तरेषु फलेग्रहीति दीर्घरहितस्यैव दर्शनाच्च फलेमाहीति रूपं चिन्त्यम् । ४. नेदृशं किमपि सूत्र कातन्त्रे । नगोऽप्राणिनि वा इति हे० श० सू० ३।२।१२७। ५. पारस्करप्रभृतीनि च संज्ञायाम् पा. सू. ६१२१५७ ६. श्रत्र . चि. ४|१८७ प्रमाणन् । तदुक्तमू-वृक्षोऽगः शिखरो च शाखिफलदावद्रिईरिद्रद्रमो जीर्णोद्रुर्विटपी कुटः क्षितिरुहः कारस्करी विष्टरः | नन्द्यावर्तकरालिको तरुवसू पर्णी पुलाक्य हिपः सालानोकगच्छुपादपनगा रूक्षागमा पुष्पदः ॥ इति । ७. का० उ० ४३४/ ८. का. सूत ४।३।४७) ९. खर्जिकृषिमसिपिलादिग्य ऊरीली का उ० ३।६० इत्यूला उणादित्वाल्लगे दीर्घश्चति दुर्गवृत्तिः । १०. का० उ० ३/५८ । ११. पा० उ० २।५५ । १२. का. उ. २२ । इतीनप्रत्यय: वपेरकारेकारश्च । १३. गाहू विलोडने । बहुलमन्यत्रापीति युच् । कृच्छंगहनयोरिति निर्देशाद्मस्वः । १४. का उ० ३।२। १५. कानयति दीपयति स्मरादि । कनी दीप्तौ । युच् । कम बलम् अननं जीवनमस्य वेति विग्रहोप्यूह्यः । १६. फलपुष्परहिते पन्ध्य-श्रवकेशि-अफल-शब्दाः कल्पद्रुकोशे दृष्टाः । तद्भुक्तम्
"नजात्फलपर्यायोऽयकेशी बन्थ्य इत्यपि । फलपुष्पैविरहित एते दध्यादयस्त्रिषु ।।