________________
नाममाला
पर्वतमेखलायां दश । प्रस्थीयते जनेनात्र प्रस्थम् | नाम्निस्थश्च कः । उभयम् । पाति रक्षति जनान् पाश्वम् । तरति उच्छायं गच्छति ससम् । भिषु लिई | समातीति सः । वा; जिमीस्वदिसाध्यशूटपणिजनिचरिचरिभ्य उण् ।" "षण दाने" अस्य धातोः प्रयोगः । मेहनस्य स्खे तस्य मा लातीति निरुक्तिः । मिनोति प्रक्षिपति कामिचित्तानिति या मेखला । उपत्यका उप समीपे भवा उपत्यका | उपाधिभ्यां त्यकामासनारूटयोः ।" तटमस्यास्ति तटी। कोडार्थ जनस्ताम्यतीति नितम्बः । ५ श्रमतीत्यन्तः । "मृगृयाहस्थमिदमिलूपुण्यस्तः “एभ्यस्तप्रत्ययो भवति | दम्यते (भ) क्ष्यतेऽनेन दन्तः । "मृगवाहस्यमिदमिलूपुग्यस्तः ।" तप्रत्ययः । तद्वानपि गिरिः स्मृतः । प्रस्थवान् , पाश्र्ववान् , तवान् , सानुमान् , मेखलायान, उपत्यकावान्, तीमान , नितम्बवान् , अन्तवान् , दन्तवान् ।
राजाधिपः पतिः स्वामी नाथः परिवृद्धः प्रभुः ।
ईश्वरो विभुरीशानो भर्तेन्द्र इन ईशिता ||१०|| चतुर्दश राशि ! न्यायमार्गेण राजते इति राजा । "वृषितक्षिराबिधन्विप्रदिवियु यः कनिः।" । को वश्वभावार्थः । एभ्यः कनिः प्रत्ययो भवति । अधि ऐश्वर्य पाति रक्षतीति अधिपः । तथा च उपसर्गवृत्ती-अधि वशीकरणाधिष्ठानाध्ययनैश्वर्यस्मरणाधिकेषु।" पात्यवति पतिः । पाते ईतिः। अस्माइ. उति-त्ययो भवति । “अम् गतौ” सुपूर्वः । शोभनममतीति स्वामी । सावमेरिन् दीर्घश्च ।” सत्रुपपदे
मेर्धातोरिन् प्रत्ययो भवति । माथयति रिपु नाथः । “हि वृदि यौ" | ढो वृद्धः । अत एक हः १५ पापूर्वोत् परितृहति परिवर्हति म वा परिवृढः । गत्यर्थाः" इति क्तः । “५१ परिवृढढी प्रभुबलवतो" एतौ प्रभुबलवतोरर्थयोथासंध्यं निपात्येते । परिपूर्वस्य बहेरिडभावो नस्लीपश्च । बृहनहीः प्रकृत्यन्तर योरपीत्यन्ये । ये तु प्रकृत्यन्तरयोरिच्छन्ति, तेषाम्मते "तृह तृहि वृह वृहि दृह वृदौ इति पाठान्तरं वर्तते । तेन पाठान्तरेण दृहस्य बृहस्य या "तुः वृद्ध," इति निपातः । तत्र वर्हति स्म दहति स्म इति वाक्यं क्रियते । प्रभवतीति प्रभुः । भुवो डुर्विशम्प्रेषु च।"५5डानुबन्ध. ऊकारलोपः । “ईश ऐश्वयें। इष्ट इत्येवंशील २१ ईश्वरः । “कशिपिसिभासीशस्थाप्रमदां च ।" एषां वरो भवति तच्छीलादिषु । विभवतीति विभुः ।
प्रत्ययः । ईष्टे शक्नोति सृष्टिस्थितिप्रलयान् कतुम ईशानः । श्राश्रितज्जनान् विभति पोषयति भर्ता | इन्दति परमैश्वर्यमुक्ती भवतीति इन्द्रः। १"स्फायिविवनिशकिक्षिपिक्षुदिरुदिदिन्दिचन्शुन्दीन्दिभ्यो रक् ।" एतीति इनः । ५५६इजिकृषिभ्यो नम्।" ईष्टे ईशिता ।
अनोकहस्तरुः शाखी विटपी फलिनो नगः ।
द्रुमोऽधिपः फलेग्राही पादपोऽगो वनस्पतिः ॥११॥ द्वादश वृक्ष। अनसः शकटस्य अकं गति इन्तीति अनोकरः ॥१७प्रोकहप्रत्ययेन वा अनोकहः । तरनत्यनेनात तरुः । १८भूमृतचरित्सरितनिमस्जिशीङ्म्य उः । शाखाः सन्त्यस्य शाखी। विटपो विस्तारी
१. का०स० ४१३५/ वस्तुतस्तु नाम्नि स्थश्चेति कात्ययस्य कर्तरि विधानादत्र घञर्थे कविधानमिति कः । २, का उ० १११ । ३. पा० सू० ५/२। ३४ इति त्यकन् प्रत्ययष्टाप् च । ४. क्रीडार्थ जनस्तम्यते काझ्यते इति कर्मणि विग्रहो न्याय्यः । ५. का० उ० ४।२७ । ६. का. उ० २१३ । ७. उ० १० ११ । ८. का. उ० ३१५२ इति पातेईतिप्र० टिलोपश्च 1 ९. का उ०६१६८पाणिनीयैस्तु स्वामिन्नैश्वर्ये पा०मूक ५/२११२६ इति स्वशब्दादामिन्प्रत्ययेन साधितः । स्वमैश्वर्यमस्यास्तीति विग्रहः । १०. गत्यकर्मकश्लिघशीत्यासवसजनकजीर्यतिभ्यश्च इति पूर्ण का० सू० ४।६।४९ | ११. का.सू. ४४१६५ 1 १२. का. सू. ४।४।५९ । १३. डानुबन्धेत्यस्वरावेलोप इति पूर्ण का सू० २६/४२ । १४. का० सू.० ४।४।४७ । १५. का. उ०२११४ । १६. का० उ० २५१ । १७. अन प्राणने | अनिति श्वासोच्छ्वास करोतीति । अन धातोरोकहप्रत्यय प्रौणादिक इत्यपेक्षितांशः । १८. का० ३० १।५ ।