________________
अमरकीर्तिविरचितभाष्योपेता "शूद्रोग्रवजधिप्रभद्रगौरमेरीराः' एते रकमत्ययान्ता निपात्यन्ते । क्लेशमुर्वेति हिनस्ति फलेन उर्वरा । उीं । उवा थुवौं दुवी धुवी हिंसाः । सर्वपूर्वति व्याप्नोति उर्दिः । नियामीः उर्वी । राजान्तरं गच्छति अगतिः । स्त्रियामीः,जगती । पूजां गच्छति गौः । स्त्रीनोः। गमेडोंः। 'गोरी धुटि" इत्यौत्वम् । धृञ् धारणे ।
धृ: । धरति धरते । इश् । अस्य वृद्धिः। धारि जातम् । वसु वसूनि वा धारयत्ति बसुन्धरा । नाम्नि ५ तृभू०२ खप्रत्ययः । कारितस्या० कारितलो। अभिधानात् हस्वः । “हस्वा रुयोर्मोऽन्तः ।" "स्त्रिया"
मादा ।" भूतधात्री, रत्नगर्भा, विपुला, सागराम्बरा, रत्नवती, रसा, अचला, अनन्ता, यामकाश्यपी, गोत्रा, स्थिरा, सर्वेसहा !
तत्पर्यायघरः शैलस्तत्पर्य्यायपतिनृपः।।
तत्पायरुहो वृक्षः शब्दमन्यं च योजयेत् ।। ७ । १० योजयेत् योग्येत् अन्य शब्दं च । तत्पर्यायधरः शैलः । भूमिधरः, भूधरः, पृथिवीधरः पृथ्वीधरः,
गहरीधरः, मेदिनीधरः, महीधरः, धराधरः, वसुमतीधरः, पात्रीधरः, विश्वम्भराधरः, अवनीधरः, वसुधाधरः, धरणीधरः, क्षोणीधरः, माधरः, धरित्रीधरः, क्षितिधरः, कुधरः; कुम्भिनीधरः, इलाधरः, उर्वराधरः, उर्वोधरः, जगतीधरः, गोधरः, वसुन्धराधरः । सप्तविंशति नामानि शैलस्य ज्ञेयानि। तत्पर्य्यायपतिनगः ।
भूमिपतिः, भूपतिः, पृथिवीपतिः, पृथ्वीपतिः, गहरीपतिः, मेदिनीपतिः, महीपतिः, धरापतिः, वसुमतीपतिः, १५ धात्रीपतिः, बमापतिः, विश्वम्भरापतिः, अवनीपतिः, वसुधापतिः, घरणीपतिः, झोणीपतिः, दमापतिः,
धरित्रीपतिः, चित्तिपत्तिः, कुपतिः, कुम्भिनीपतिः, इलापतिः, उर्वरापतिः, उर्वीपतिः, जगतीपतिः, गोपतिः, वसुन्धरापतिः । सप्तविंशति नामानि नृपस्येति ज्ञातव्यानि । तत्पर्यायरहो वृक्षः । भूमिरुहः, भूरुहः, पृथिवीरहः, पृथ्वोरुहः, गहरीबईः, मेदिनीदह, महोम्हः, घरारुहः, वसुमतीरुहः, धात्रीरुहः, क्षमारहः, विश्व
म्भरामहः, अवनीरुहः, वसुधारुहः, धरणीसहः, क्षोणीरुहः, क्षमारुहः, धरित्रीरुहः, क्षितिरुहः, कुरुहः, कुम्भि२० नीरुहः, इलामहः, उर्वरारुहः, गीता, जगरी, नरुतः, गागु छ । लानिंगतिपर्यायनामानि वृक्षस्येति ज्ञातव्यानि ।
दरीभृदचलः शृङ्गी पर्वतः सानुमान् गिरिः ।
नगः शिलोच्चयोऽद्रिश्च शिखरी त्रिककुन्मरुत् ॥ ८ ॥
द्वादश पर्वते । दरी बिभौति दरीभृत् । स्वस्थानात् न चलति अचलः । शृङ्गमस्यास्तीति २५ श्ङ्गी । पाणि सन्त्यस्य पर्वतः । पर्वमरुभ्यां तः ।' सानुरस्त्यस्य सानुमान् । जलं गिरतीति गिरिः ।
गानाम्युपधात्किः ।" न गच्छतीति नगः । “डोऽमझायामपि । नाम्न्युपपदे गमेडों भवति । शिला उच्चीयन्तेऽत्र, शिलोचयः । खम् श्राकाशम् अतीति अद्रिः । “भूस्वदिभ्यः क्रिः ।" शिखरमल्यस्य शिवरी। त्रिकं पृष्टाधरं स्कुम्नाति विस्तारयतीति त्रिककुत् | वर्णविकारत्वाद् भकारस्य "तकारः ।
स्तम्भु स्तम्भुस्कम्भुस्कुम्भुस्कुभ्यः श्नुश्चेति वक्तव्यमत्रास्य धातोः मयोगः ।" म्रियन्ते क्षुद्रजन्तवोऽस्य ३० स्पर्शनेति मरुत् । “५मृनोरुतिः" । शैलः, क्षितिधरः, गोत्रः, श्राहार्यः, कुधः, ग्रावा ।
प्रस्थं पाश्र्व तटं सानुर्मेखलोपत्यका तटी।
नितम्बमन्तो दन्तश्च तद्वानपि गिरिः स्मृतः॥ १।। -
- -
१. का. सू० २१ २३३ | २. नाम्नि तृवृणिधारितपिद मिसहां संज्ञायाम् इति पूर्ण का. सू. ४।३।४४ । ३. कारितस्थानामिविकरणे इति पूर्णम् कान्सू. ६/६।४४ । ४. का.सू० ४।१।२२ । ५. का सू० २।४।४० । ६. पर्वमरुतस्तः शचं सू० ४।१।७३ 1 ७. का.उ. ३११३ । ८. का.सू. ४५३४७ |
५. काउ०३।५३११०, वर्ण विनाशेन सकारस्य लोपोऽपि बीध्यः । ११. शच. २११९६ / त्रीणि ककुदानि . काण्यस्येति विग्रहो ऽन्यत्र त्रिककुत्पर्वते पा०स० ५ | ४|१४ इत्यकारलोपः । १२. का. उ०१३० ।