________________
नाममाला
३
योगे, युज समाधी पर० युज् समाधी वा. दि० । आत्म० युञ् रुघादौ । पर० शुज समाधी वा दि० । श्रात्म० युनक्ति युज्यते वा इत्येवंशीलः योगी | गुजभजेत्यादिना' विनिण् । वर्णी, वणों प्रश्नचर्यमल्यस्य वण । साधुः, शिष्याणां दीक्षादिदानाध्यापनपराङ्मुखः सकलकर्मोन्मूलनसमथों मोक्षमार्गाऽनुष्ठानपरो यः स साधुः । सिद्धिं साधयति साधययिष्यति वा साधुः ।
“स व्याख्याति न शास्त्रं न ददाति दीक्षादिकं च शिष्याणाम् । कर्मोन्मूलनशक्तो [धर्म] ध्यानः स चात्र साधुज्ञेयः ।।" "कृवापाजिमीस्वदिसाध्यशषणिजनिचरिचरिभ्य उण्" । वो युष्मान् पातु रक्षतु ।
दीक्षितं मौण्ड शिष्यं च तमन्तेवासिनं विदुः । चत्वारः शिष्ये । [वीक्षितम्] दीक्षा संजाताऽस्येति । तारफितादिदर्शनात्संबातेऽर्थ इतन् । मौरड्यम् मुण्डे मस्तके भवं वपनादिकं मौण्यम् । शिष्यम् , शिष्यते व्युत्पाद्यते गुरुणा शिष्यः । १० "वदृजुपीणशासुस्तुगुहां क्या ।" गुरोरन्ने वसत्यन्तेवासी तम् । विदुः कथयन्ति ।
कृतान्ताऽगमसिद्धान्ताः प्रयः सिद्धान्त | लोकानां सन्देहस्य कृतः अन्तो विनाशो येन सः कृतान्तः । श्रागच्छतीत्यागमः, श्रागमनमागमो वा । सिद्धान्तो [ सिद्धोऽन्तो ] निश्चयो यस्य स सिद्धान्तः, समयोऽपि | सर्वे पुंसि ।
गन्थः शास्त्रमतः परम ॥ ५ ॥ अनाति रचयतीति ग्रन्थः । शास्ति शास्त्रम् ।
भूमिभूः पृथिवी पृथ्वी गहरी मेदिनी मही । घरा वसुमती घात्री क्षमा विश्वम्भराऽवनिः ॥ ५ ॥ चसुधा धरणी क्षोणी मा धरित्री क्षितिश्च कुः।
कुम्भिनीलोरा चोर्वी जगती गौर्वसुन्धरा ॥ ६॥ सप्तविंशतिभूमौ । भवति सर्वमत्र भूमिः। "अमिभूमिरश्मयः ।' भक्त्यस्मात्सर्व भूः । रेफान्तम्नाव्ययम् । प्रथते पृथिवी पृथ्वी च | गुइयतीति गहरी । रुहरीति पाठः । न्याये मेति स्निपति मधुकैटभमेदोयोगद वा मेदिनी । मह्यते मही। मह पूजायाम् । धरत्ययान् धरा । वस्वस्त्यस्याः वसुमती । दधाति संग्रहाति भेषजा) वैद्यो यामिति धात्री | "कर्मणि' घेट: ट्रन् । कचिधातेरपीछन्ति। क्षमणं क्षमा") "पाऽनुबन्धभिदादिभ्यस्त्वा ।" विश्व निभर्ति विश्वम्भरा । 'नाम्नि तृजिवारि- २५ तपिदमिसहा संशायाम्।” खप्रत्ययः । भूतानवति अनिः । स्त्रियामीः। 73 "मृतसञ्धम्यश्यविवृतिग्रहिभ्योऽनिः ।" अनिः प्रत्ययः । वसु दधातीति यसुधा । धरति पर्वतानिति धरणिः । 'धृतोऽनिः'४" दौति क्षुपम क्षोणि। नियामीः । क्षोणी । "टु क्षु सकु शब्दै" । क्षमते भारं श्मा क्षमा च । धरति सर्व धरित्री । क्षयति क्षयं प्राप्नोति प्रलयकाले क्षितिः । कायति कूयते वा कुः। कुम्भो रत्नोत्पत्तिदीपो. ल्यत्याः कुम्भिनी । एति जन इमाम् इला। “हरासुराकपिलिकादिदर्शनाल्लत्वम् ।' १"शूद्वादयः-- ३०
१. युधभजभुजद्विषद्गुष्टुहाक्रीडत्यजानुरुधाङ्यमाङ्माङ्यसरमाऽभ्याङ हुनां च इति पूर्ण कार सू० ४।४।१२। २. का० उ० श। ३. तदस्य संजास तारकादेरित इति का० रू. पू. सू० ५८ । ४. मौण्ड्यमस्यास्तीत्यपि विग्रह निवेश्यम् । अर्श आदिभ्योऽन् । ५. का. सू० ।२।२३। ६. अश्यते रच्यते इति कर्मणि विग्रहो योग्यः । ७. का० उ० ३।३२ इति भवतेमिप्र० कित्त्वं च ! ८. गूहतीति गहरी सहरी इत्यपि पाठ इति युक्तम् । ६. का० सू० ४४|६० इति हुन् । १०. वस्तुतस्तु क्षमते इति क्षमा, पचादित्यादच , राप् । ११. का. सू० ४/५/८२ । १२. का० सू० ४।३।४ । १३. का. उर २।४३ । १४. का० उ०२।४३ धृतधृञः इत्यादिसूत्रम् । १५. का० उ० २।१७ ।