________________
१५
अमरकोर्तिविरचितभाष्योपेता __ यत् अविद्या पापविद्याम्, चाटुकारसूत्रम्, वैद्यकसूत्रम्, चित्रकर्मादिसूत्रम्, नृत्यसूत्रम्, गन्धर्वमूत्रम्, पटसूत्रम्, अगदसूत्रम्, यौद्धसूत्रम्, मद्यसूत्रम्, द्यूतसूत्रम्, राजनीतिसूत्रम्, चतुरङ्गसूत्रञ्च । गजतुरगपुरुषकमबदगदण्डाजमाता च विया पविदा ] गये, ताम् उन्मूलयति मूलादुच्छेदयति । यत् ' विद्यामपि उन्मीलयति स्थापयतीत्यर्थः ।
द्वयं द्वितयमुभयं यमलं युगलं युगम् ।।
युग्मं द्वन्द्वं यमं द्वैतं पादयोः पातु जैनयोः ॥२॥ देश युग्मे । द्वौ अवयवौ यस्य तद् द्वयम् , "वित्रिभ्यामयड् वा ।" द्वितयम् द्वौ अवयवौ यस्य तद् द्वितयम् । उभयम् उभी अवयवौ यस्य "द्वित्रिभ्यामथट्" इत्यनुवर्तमाने "उभाभ्या नित्यम्'
इत्ययट् न तु तयट् । यमलं यमं लातीति यमलम् | युगलं युगं लातीति युगलम् । युगडं युगड च । युगं १० युज्यते धर्मवृश्या युगम् ! समाश्रयत्यन्यं युगम् । युग्मम् युन क्ति द्वितीयेन युज्यते श्लिप्यते युग्मम् ।
"युजिचितिजा मा५ ।' सुन्नम् द्वौ द्वावित्यर्थः द्वन्दम् । यच्छत्युपरमत्येकत्वात् यमम् । दाम्यामितं द्वीतम्, द्वीतमेव द्रुतम् । पातु रक्षतु |
ऋषिमुनितिर्भिक्षुस्तापसः संशितो व्रती ।
तपस्वी संयमी योगी वर्णी साधुश्च पातु वः ॥३॥ द्वादश मुनौ । ऋषति कालत्रयं जानातीति ऋषिः । "रिपिशुचिगनाम्वुपधादिकः" । तथा च यशस्तिलके -
__ "रेषणाक्नेशराशीनामृषिमाधमनीषिणः।" यतिः यो देहमानारामः सम्यविद्यानौलाभेन तृष्णासरित्तरणाय योगाय शुक्लध्यानधर्मध्यानाय यतते स यतिः । तथा च यशस्तिलके ---
"यः पापपाशनाशाय यतते स यतिर्भवेत् ।" मुनिः, तपःप्रभावात् सर्वैर्मन्यते मुनिः । “मन्यतेः फिरत उच्च ° ।' तया च
मान्यत्वादाप्तविद्यानां महद्भिः कीत्यते मुनिः।" भिक्षुः भिक्षते इत्येवंशीलो भिक्षुः 1 "सन्नन्ताशंसिभिक्षामुः१२ ।" तापसा, तपी विद्यते यस्य स तापसः । "अण्१३ च ।" तपःसहस्राभ्यां न केवलमत्यर्थे विनीनौ अपच, वृद्धिः। संशितः संशायते २३ स्म संशितः | "श्यतेवते नित्यम् ।" व्यवस्थितविभाषया शो तनूकरणे इत्यस्य व्रतेऽर्थे निस्यभिकारो
भवति, विकल्पो नास्ति । व्रती, "हिंसाऽनृतम्तेयाऽब्रह्मपरिग्रहेभ्यो विरतिव॑तम् "1" व्रतं विद्यतेऽस्प व्रती । तपस्वी "अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा बाय तपः।" "प्रायश्चित्तविनयथावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् । १७ तपश्च विद्यते यत्येति तपस्वी । संयमी, सयमनं संयमः इन्द्रियमाणलक्षणः । संयमी विद्यते यस्येति संयमी । योगी, ७ युजिर
१. यत् इत्यस्य पूर्वम् 'तथ!' इति पद योज्यम् | २. हे. श०७१।१५१ । ३. एतसूत्रं है. श नोपलब्धम् । परंतु द्वित्रिभ्यामय ड्वा इत्यनुवर्तमाने उभाभ्यां नित्यमिति दीकोतवचनासस्थमेवै. तत्सूत्रमिति निश्चीयते । ४. कालवाचक्रयुगपरतयेयं व्युत्पत्तिः, प्रकृतार्थे तु युगं लातीत्येव । ५. का० उ० १५७ इति मक् प्रत्ययः क्रुत्वं च । ६. गनाम्म्युपधास्किः का० उ० ३।१५ इति किप० । ७. यशस्ति. श्रा०८, क० ४४ । ८. यती प्रयत्ने । इः सर्वधातुभ्यः का. उ०३।१४ इन । ६. यश. श्रा० ८ कल्प ४४ । १०. का० उ० ४.३ इति किया । मनु श्रवबोधने । ११. यशः श्रा० ८ कल्प ४४ | १२. का. सू० ४/४/ ५१ | १३.पा० सू० ५१२२१०३ । १४. श्यतेरित्वं त्रने नित्यमिति पातजलभाष्यम् ७/४/४१ । १५. त० सू०७।१ । १६ त० सू० । १७ त. सू. १८. एव चिह्नितांशस्थाने युजिर योगे रुधादी परस्मैपदी युज् समाधौ या दिवादी आत्मनेपदी इत्येघम्पाठः सुगमः ।