Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith
View full book text
________________
. महाकविधनञ्जयप्रणीता
नाममाला अमरकीर्तिविरचितभाष्योपेता
श्रीपूज्यपादमकलङ्कमनन्तबोधं विद्यादिनन्दिनमिनं च समन्तभद्रम् 1 कल्याणकीर्तिममलं पित्य वीर भाष्यं करोमि परम बुधबुद्धिसिद्धयं ॥ १ ॥
सरस्वत्याः प्रसादेन रच्यतेऽमरकीर्तिना । भाध्यं धनञ्जयस्येदं बालानां धीविवृद्धये ॥२॥ यद्यपि धनञ्जयो ( येमो) स्तो भावो धक्तुं न शक्यते । तथाऽन्यहं प्रवक्ष्यामि वाग्देच्याश्च प्रसादतः ॥ ३ ॥ पूर्षाचार्यकृता प्रायो घ्युत्पत्तिरुपदिश्यते ।
क्वापि क्यापि स्त्रबुद्धथाऽपि क्षम्यतामन मे बुधैः ॥ ४ ॥ शिष्टासमाचार (प्राचार) परिपालना नमस्कारसमुद्गतधर्मद्वारेण निर्विघ्नशानसमाप्त्यर्थ च धनञ्जयबुधः इष्टाधिकृतदेवतानमस्कारार्थ श्लोकमाइ
__ तन्त्रमामि परं ज्योतिरवाङ्मनसगोचरम् ।
उन्मूलयत्यविद्यां यद् विद्यामुन्मीलयत्यपि ॥१॥
तत्परं ज्योति:"णमो' अरईताणं णमो सिखाणं णमो आइरियाणं । गमो उपभायाणं णमो लोए सव्वसा. हूणं ॥" ईदृग्विधम् । नमामि नमस्करोमि । किंविशिष्टम् ? वाङ्मनसगोचरम् वाक् च वाणी मनसंरे १५ च चित्तं वाङ्मनसे तयोर्वाङ्मनसयोन गोचरं न प्रत्यक्षीभूतम् अवाङ्मनसगोचरम् अलक्ष्यस्वरूपत्वात् । तथा चोक्तं शब्दभेदे"नभन्तु नभसा साधं मनसं मनसाऽपि च | तमसेन तमः प्रोकं तपन्तु तपसा सह ॥"
तथा च पद्मनन्दिशास्त्र-- ""स्त्रानुभूत्यै भवेद् गम्यं रम्यं यश्चात्मवेदिनाम् । जाने तत्परं ज्योतिरवाङ्मनसगोचरम् ।।" २०
१ एतत्यञ्चनमस्कारात्मकमन्त्रप्रतिपाद्यमईसिद्धाचार्योपाध्यायसर्वसाधुरूपमा ज्योतिः । २ नर्भ तु नभसा सार्थमित्यादिशन्दभेदीसप्रमाणतोऽकारान्तोऽपि मनसशब्दः साधुः । ३ साम्प्रतं निर्णयसागरयात्रा. लयमुद्रिते शब्दभेदनकाशग्रन्थे एतत्पद्यं किञ्चिदन्यथोपलब्धम् । तदित्यम् -
कुमुदं कुमुदा चापि योषिरस्यात् योपिता सह । तमस्नु तमसा प्रोक्तं रजसाऽपि रजः स्मृतम् ||३४|| अत्र कालप्रकर्षाद्यद्यपि मनसशब्दः प्रम्राटस्तथापि तदानीन्तनमूलपुस्तके ततथैवासीदिति ध्रुषम् । ४. प० प० २२॥१॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 150