Book Title: Nammala
Author(s): Dhananjay Mahakavi, Shambhunath Tripathi
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 13
________________ १५ अमरकोर्तिविरचितभाष्योपेता __ यत् अविद्या पापविद्याम्, चाटुकारसूत्रम्, वैद्यकसूत्रम्, चित्रकर्मादिसूत्रम्, नृत्यसूत्रम्, गन्धर्वमूत्रम्, पटसूत्रम्, अगदसूत्रम्, यौद्धसूत्रम्, मद्यसूत्रम्, द्यूतसूत्रम्, राजनीतिसूत्रम्, चतुरङ्गसूत्रञ्च । गजतुरगपुरुषकमबदगदण्डाजमाता च विया पविदा ] गये, ताम् उन्मूलयति मूलादुच्छेदयति । यत् ' विद्यामपि उन्मीलयति स्थापयतीत्यर्थः । द्वयं द्वितयमुभयं यमलं युगलं युगम् ।। युग्मं द्वन्द्वं यमं द्वैतं पादयोः पातु जैनयोः ॥२॥ देश युग्मे । द्वौ अवयवौ यस्य तद् द्वयम् , "वित्रिभ्यामयड् वा ।" द्वितयम् द्वौ अवयवौ यस्य तद् द्वितयम् । उभयम् उभी अवयवौ यस्य "द्वित्रिभ्यामथट्" इत्यनुवर्तमाने "उभाभ्या नित्यम्' इत्ययट् न तु तयट् । यमलं यमं लातीति यमलम् | युगलं युगं लातीति युगलम् । युगडं युगड च । युगं १० युज्यते धर्मवृश्या युगम् ! समाश्रयत्यन्यं युगम् । युग्मम् युन क्ति द्वितीयेन युज्यते श्लिप्यते युग्मम् । "युजिचितिजा मा५ ।' सुन्नम् द्वौ द्वावित्यर्थः द्वन्दम् । यच्छत्युपरमत्येकत्वात् यमम् । दाम्यामितं द्वीतम्, द्वीतमेव द्रुतम् । पातु रक्षतु | ऋषिमुनितिर्भिक्षुस्तापसः संशितो व्रती । तपस्वी संयमी योगी वर्णी साधुश्च पातु वः ॥३॥ द्वादश मुनौ । ऋषति कालत्रयं जानातीति ऋषिः । "रिपिशुचिगनाम्वुपधादिकः" । तथा च यशस्तिलके - __ "रेषणाक्नेशराशीनामृषिमाधमनीषिणः।" यतिः यो देहमानारामः सम्यविद्यानौलाभेन तृष्णासरित्तरणाय योगाय शुक्लध्यानधर्मध्यानाय यतते स यतिः । तथा च यशस्तिलके --- "यः पापपाशनाशाय यतते स यतिर्भवेत् ।" मुनिः, तपःप्रभावात् सर्वैर्मन्यते मुनिः । “मन्यतेः फिरत उच्च ° ।' तया च मान्यत्वादाप्तविद्यानां महद्भिः कीत्यते मुनिः।" भिक्षुः भिक्षते इत्येवंशीलो भिक्षुः 1 "सन्नन्ताशंसिभिक्षामुः१२ ।" तापसा, तपी विद्यते यस्य स तापसः । "अण्१३ च ।" तपःसहस्राभ्यां न केवलमत्यर्थे विनीनौ अपच, वृद्धिः। संशितः संशायते २३ स्म संशितः | "श्यतेवते नित्यम् ।" व्यवस्थितविभाषया शो तनूकरणे इत्यस्य व्रतेऽर्थे निस्यभिकारो भवति, विकल्पो नास्ति । व्रती, "हिंसाऽनृतम्तेयाऽब्रह्मपरिग्रहेभ्यो विरतिव॑तम् "1" व्रतं विद्यतेऽस्प व्रती । तपस्वी "अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा बाय तपः।" "प्रायश्चित्तविनयथावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् । १७ तपश्च विद्यते यत्येति तपस्वी । संयमी, सयमनं संयमः इन्द्रियमाणलक्षणः । संयमी विद्यते यस्येति संयमी । योगी, ७ युजिर १. यत् इत्यस्य पूर्वम् 'तथ!' इति पद योज्यम् | २. हे. श०७१।१५१ । ३. एतसूत्रं है. श नोपलब्धम् । परंतु द्वित्रिभ्यामय ड्वा इत्यनुवर्तमाने उभाभ्यां नित्यमिति दीकोतवचनासस्थमेवै. तत्सूत्रमिति निश्चीयते । ४. कालवाचक्रयुगपरतयेयं व्युत्पत्तिः, प्रकृतार्थे तु युगं लातीत्येव । ५. का० उ० १५७ इति मक् प्रत्ययः क्रुत्वं च । ६. गनाम्म्युपधास्किः का० उ० ३।१५ इति किप० । ७. यशस्ति. श्रा०८, क० ४४ । ८. यती प्रयत्ने । इः सर्वधातुभ्यः का. उ०३।१४ इन । ६. यश. श्रा० ८ कल्प ४४ । १०. का० उ० ४.३ इति किया । मनु श्रवबोधने । ११. यशः श्रा० ८ कल्प ४४ | १२. का. सू० ४/४/ ५१ | १३.पा० सू० ५१२२१०३ । १४. श्यतेरित्वं त्रने नित्यमिति पातजलभाष्यम् ७/४/४१ । १५. त० सू०७।१ । १६ त० सू० । १७ त. सू. १८. एव चिह्नितांशस्थाने युजिर योगे रुधादी परस्मैपदी युज् समाधौ या दिवादी आत्मनेपदी इत्येघम्पाठः सुगमः ।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 150