________________
सन्धिप्रकरणे प्रथमः सज्ञापादः दीर्घस्य ह्रस्वत्वाच्च । तर्हि समान इत्यनुवर्तताम्, नैवम्, तत्रैव दीर्घग्रहणाकरणात् । सत्यम्, प्रतिपत्तिरियं गरीयसीति परग्रहणम् । एवं ह्रस्वदीर्घावित्यनुवृत्तौ यथासङ्ख्येन हस्वदीर्घवाच्यौ भवत इत्यर्थे परग्रहणं भिन्नयोगसुखार्थम् । दी? गुरुरिति वृत्तौ दीर्घग्रहणं द्विमात्रोपलक्षणार्थम् । तेन सन्ध्यक्षराणामपि गुरुत्वात् ‘एधाञ्चक्रे, ओखाञ्चकार' इति सिद्धम् ।
ननु यन्मते गुरुसंज्ञायाः कार्यमेव क्रियते न तु उच्चार्यते, तन्मते कथमुच्चारणवशाद् गम्यत इत्याह किञ्च इति । यद् वा यो लघुरुच्चरति स कथं संयोगे गुरुर्भवतु संयोगोच्चारणकालावस्थानादित्याह किञ्च इति । सर्वोद्दिष्टमिदं तदा 'कुण्डा, हुण्डा' इत्यादौ "गुरोश्च निष्ठासेटः" (४।५।८१) इति अप्रत्ययः ।।६।
[समीक्षा]
दोनों ही व्याकरणों में यह संज्ञा की गई है । पाणिनि ने द्विमात्रिक अच् की तथा शर्ववर्मा ने सवर्णसंज्ञक दो-दो वर्गों में से परवर्ती वर्गों की दीर्घसंज्ञा की है । पाणिनि की दीर्घसंज्ञा ऊकालोऽज्यस्वदीर्घप्लुतः (१।२।२७) का बोध तभी हो सकता है जब शिक्षाग्रन्थों के अनुसार वर्णोच्चारणविधि का सम्यक् ज्ञान हो, परन्तु कलाप-व्याकरण में ऐसी असुविधा नहीं है । 'द्राघृ आयामे' (भू० ८०, ८१) धातु से निष्पन्न होने के कारण दीर्घसंज्ञा अन्वर्थ है | महर्षि यास्क ने भी कहा है - "दीर्घ द्रापतेः" (नि० २।५) । पूर्वाचार्यों द्वारा प्रयुक्त होने के कारण यह संज्ञा प्राचीन है। जैसे,
अक्मातिशाख्य- "अन्ये दीर्घाः” (१।१८)। वाजसनेयिप्रातिशाख्य- "द्विस्तावान् दीर्घः' (१।५७)। तैत्तिरीयप्रातिशाख्य - "विस्तावान् दीर्घः' (१।३५)।
अथर्ववेदप्रातिशाख्य- "उपसर्गस्योत्तरपदे दीर्घः, अभ्यासस्य दीर्घश्छन्दसि" (३।३।११,१३)।
ऋक्तन्त्र- "द्वे दीर्घम्” (२।५।३) । इसके अनेक सूत्रों में एकदेश 'घ' का ही प्रयोग किया गया है
"घम्, रौ घम्, घाद् ग्रा, घे णः” (२।५।१०, ३।४।३; ६।३, ४।१।८)।
काशकृत्स्नधातुव्याख्यान - "गुहो दीर्घः, यनि दीर्घश्च, शमादेर्दी? यनि, नथादेरिनि दीर्घः' (सू० ६४, ८४, ८७, १२०) ।
गोपथब्राह्मण- “दीर्घप्लुतोदात्त एकाक्षर ओङ्कारः सामवेदे" (१।१।२५)।