Book Title: Katantra Vyakaranam Part 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 424
________________ परिशिष्टम् - ३ १४३. स्वरसन्धिर्व्यञ्जनसन्धिः प्रकृतिसन्धिस्तथैव च । अनुस्वारो विसर्गश्च सन्धिः स्यात् पञ्चलक्षणः ।। १४४. स्वरान्तयोनिर्यदि नैष शब्दस्तथाविधः सोऽपि तथा त्यदादिः । अतो मिथः स्यादिह साहचर्यमर्यादया पर्यवसानमित्थम् ॥ १४५. ह्रस्वे ह्रस्वे तथा दीर्घे दीर्घे ह्रस्वे परस्परम् । सवर्णत्वं विजानीयात् तेषां ग्रहणहेतुना || १४६. क्षुणाति च क्षुणीते च क्षुणोत्याप्लवनेऽपि च । क्षन्दते क्षुन्दते वापि षडाप्लवनवाचिनः ।। ३३७ ५१ २७७ ५९ २०

Loading...

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452