________________
कातन्त्रव्याकरणम् इह उत्तरत्र च सन्ध्यक्षराणामनिमित्तकानामयादेशाद्यभावार्थम् असवर्ण इति वृत्ती योज्यम् । वैयस्तु - सन्ध्यक्षराणां सवर्णत्वाभावात् सनिमित्तप्रस्तावात् "द्विवचनमनो" (१।३।२) इति ज्ञापकाच्च निर्निमित्ते न भविष्यति इति प्रलपति | तन्न | पूर्ववदिहाप्यनुवृत्तौ दोषाभावात् । असवर्णानुवृत्तावेव 'अग्नयः' इत्यत्र टीकाकृतः पूर्वपक्षः सङ्गच्छते । अत एव सवर्णसंज्ञाविरहेणापि असवर्णव्यवहारो घटत एवेति | अत एव श्रीपतिनापि "तो नामिनोऽसवणे" (कात० परि०, सं० २८) इत्यत्र समानानुवृत्त्या समानस्य यदि सन्ध्यक्षरस्यासवर्णव्यवहारो न स्यात्, तदा यथा न समानेन नामी तथा असवर्णव्यवहारोऽपि नास्तीति व्यङ्गवैकल्यं स्यादिति ।
___नामिन इति किम् ? 'श्रियायिन्दुः, पाणावाज्यम्' इति प्रत्युदाहृतम् । टीकायां तु यत्त्वविधौ इवर्णग्रहणाभावे समिदत्रेति व्यञ्जनापेक्षया असवर्णत्वं स्वीकृतमिति | ननु तथापि प्रयोजनाभावाद् निवृत्तिरिति चेत्, न । निरपेक्षया व्यावर्तनाय सफलत्वाद् यदि सनिमित्तप्रस्तावाद् ज्ञापकाच्च, ततश्च निर्निमित्ते न भविष्यतीति कृत्वा एवासवर्ण इति नोपादेयम्, तदा पूर्वसूत्रेऽपि नोपादेयं स्यात् । तत्रापि जसि, अष्टनः सर्वासु इत्यादिज्ञापकदर्शनाद् दोषाभावः ।।३५ ।
[समीक्षा]
'ने + अति, अग्ने + ए' इस स्थिति में कलाप तथा पाणिनीय दोनों ही व्याकरणों के अनुसार 'ए' के स्थान में 'अय्' आदेश होता है, परन्तु दोनों की सूत्ररचनापद्धति में पर्याप्त अन्तर है । पाणिनीय व्याकरण में ‘ए-ऐ-ओ-औ' इन चार वर्गों के स्थान में क्रमशः अय्-आय्-अव्-आव्' आदेश एक ही सूत्र द्वारा निर्दिष्ट हैं - "एचोऽयवायावः" (पा०६।११७८)। इस निर्देश में शब्दलाघव होने पर भी ज्ञानगौरव है, क्योंकि 'एच' प्रत्याहार को तथा उसमें आने वाले ‘ए-ओ-ऐ-औ' इन वर्गों के स्थान में क्रमशः अयादि आदेशों की उपपन्नता को समझने में कुछ कठिनाई अवश्य ही होती है । इसकी अपेक्षा कलाप में जो एकारादि चार वर्गों के स्थान में अयादि चार आदेश करने के लिए चार सूत्र बनाए गए हैं, उनमें शब्दलाघव न होने पर भी अर्थलाघव अवश्य है, क्योंकि इससे अर्थावबोध सरलतया उपपन्न हो जाता है ।।३५।
[रूपसिद्धि]
१. नयति । ने + अति (ए+अ)। असवर्ण अ के परवर्ती होने पर पूर्ववर्ती ए के स्थान में अय् आदेश तथा परवर्ती अ के लोप का निषेध होता है ।